Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Kathāsaritsāgara
Śukasaptati
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 250, 8.1 saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam /
MBh, 5, 178, 25.1 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam /
MBh, 12, 55, 8.2 saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 137, 29.2 jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ //
MBh, 13, 46, 11.1 saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha /
MBh, 13, 133, 21.1 saṃmānyāṃścāvamanyante vṛddhān paribhavanti ca /
MBh, 13, 134, 14.2 mayā saṃmānitāścaiva bhaviṣyanti saridvarāḥ //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ /
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
Rāmāyaṇa
Rām, Ay, 14, 12.2 tataḥ saṃmānayāmāsa sītām idam uvāca ha //
Rām, Ay, 14, 17.1 patisaṃmānitā sītā bhartāram asitekṣaṇā /
Rām, Su, 36, 44.1 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca /
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 20.1 anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ /
BKŚS, 3, 94.1 tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ /
BKŚS, 5, 297.2 ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti //
BKŚS, 11, 49.2 saṃdeśaśravaṇāt tena saṃmānayata mām iti //
BKŚS, 16, 76.2 pānakasyāpi pānena goṣṭhī saṃmānyatām iti //
BKŚS, 17, 179.2 arthitāṃ sānudāsasya tatheti samamānayam //
BKŚS, 18, 104.2 itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti //
BKŚS, 18, 620.1 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā /
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 20, 305.2 vidyādharo manuṣyeṇa satā saṃmānyatām iti //
BKŚS, 27, 62.1 tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ /
BKŚS, 28, 81.2 satkārair annapānāntaiḥ saṃmānitavatī ciram //
BKŚS, 28, 110.1 māṃ ca maddayitāṃ nāsau saṃmānitavatī samam /
Daśakumāracarita
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
Matsyapurāṇa
MPur, 154, 422.1 procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam /
Tantrākhyāyikā
TAkhy, 2, 310.1 bhadra vaṅkāla śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ saṃmānayatā //
TAkhy, 2, 350.1 so 'pi māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena saṃmānitavān //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
Viṣṇupurāṇa
ViPur, 5, 37, 62.1 saṃmānayandvijavaco durvāsā yaduvāca ha /
Yājñavalkyasmṛti
YāSmṛ, 1, 339.2 sādhūn saṃmānayed rājā viparītāṃś ca ghātayet //
Kathāsaritsāgara
KSS, 2, 1, 31.1 tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ /
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 2, 6, 33.1 atha saṃmānayāmāsa paṭṭabandhādinā svayam /
KSS, 2, 6, 58.2 sarvaṃ saṃmānayāmāsa vatsarājotsave janam //
KSS, 3, 3, 55.1 etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
KSS, 3, 3, 164.2 taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat //
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 3, 5, 52.1 tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam /
KSS, 3, 5, 58.2 saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe //
KSS, 3, 5, 88.2 prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ //
KSS, 3, 6, 5.1 ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā /
KSS, 3, 6, 11.1 tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat /
KSS, 4, 2, 73.2 ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram //
Śukasaptati
Śusa, 21, 2.16 tataḥ sā garbhavatī pṛṣṭā tayā kuṭṭinī gṛhamāgatā saṃmānitā /
Śusa, 21, 15.4 tataḥ saṃmānitā vaṇigvadhūḥ sā tu kuṭṭinīti nirvāsitā /
Śusa, 23, 42.12 tataḥ sā veśyayā kuṭṭinyā saha hastapādau gṛhītvā saṃmānitā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 55.1 yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 17.1 taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ /