Occurrences
Avadānaśataka
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 21, 1.3 bhagavān āha candano nāma pratyekabuddho babhūva tasyeti /
AvŚat, 21, 1.4 bhikṣava ūcuḥ kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti /
AvŚat, 21, 1.5 bhagavān āha icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca evaṃ bhadanta /
AvŚat, 21, 4.6 bhagavān āha ataś candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiś ceti //
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
AvŚat, 22, 9.6 divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 22, 9.8 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.7 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /