Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Mahābhārata
MBh, 1, 122, 2.3 yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija //
MBh, 1, 122, 35.2 yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija /
MBh, 1, 144, 4.3 kvacic chandena gacchantaste jagmuḥ prasabhaṃ punaḥ /
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 6, BhaGī 2, 60.2 indriyāṇi pramāthīni haranti prasabhaṃ manaḥ //
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 62, 60.1 vivyādha cainaṃ daśabhiḥ pṛṣatkair marmasv asaktaṃ prasabhaṃ kirīṭī /
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 14, 52, 21.1 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ /
Manusmṛti
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
Rāmāyaṇa
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Yu, 92, 12.2 vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase //
Saundarānanda
SaundĀ, 6, 35.1 tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
Daśakumāracarita
DKCar, 2, 6, 272.1 aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam //
Kirātārjunīya
Kir, 1, 37.2 vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ //
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 11, 49.1 hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ /
Kir, 12, 38.2 muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //
Kir, 13, 11.1 avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā /
Kir, 16, 49.2 anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //
Kāmasūtra
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
Kūrmapurāṇa
KūPur, 2, 18, 80.1 guhyakā rākṣasāḥ siddhā haranti prasabhaṃ yataḥ /
Matsyapurāṇa
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 140, 31.1 tamāpatantaṃ vegena vegavānprasabhaṃ balāt /
Nāṭyaśāstra
NāṭŚ, 6, 64.17 śṛṅgāraśca taiḥ prāyaśaḥ prasabhaṃ sevyate /
Suśrutasaṃhitā
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Viṣṇupurāṇa
ViPur, 1, 17, 21.3 jagatām īśvarasyeha purataḥ prasabhaṃ mama //
ViPur, 1, 17, 90.1 asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi /
Śatakatraya
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.2 prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ //
Bhāratamañjarī
BhāMañj, 7, 173.2 tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu //
BhāMañj, 7, 449.1 tatkiṃ praviṣṭau prasabhaṃ yuyudhānavṛkodarau /
Garuḍapurāṇa
GarPur, 1, 70, 2.2 laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ //
GarPur, 1, 155, 11.2 vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ //
Kathāsaritsāgara
KSS, 2, 3, 68.2 upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam //
KSS, 4, 2, 165.1 mayā giritaṭāt tasmānnipatya prasabhaṃ tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Rājanighaṇṭu
RājNigh, Āmr, 228.1 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
Skandapurāṇa
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
Āryāsaptaśatī
Āsapt, 2, 32.2 prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi //
Śukasaptati
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śyainikaśāstra
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //