Occurrences

Kātyāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāgavatapurāṇa
Kokilasaṃdeśa

Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 16.0 abhraṃśyamānān maṇīnt sauvarṇān ekaśatamekaśataṃ kesarāpuccheṣv āvayanti bhūr bhuvaḥ svar iti pratimahāvyāhṛti //
Mahābhārata
MBh, 1, 58, 26.2 aiśvaryād bhraṃśitāścāpi saṃbabhūvuḥ kṣitāviha //
MBh, 2, 71, 38.1 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe /
MBh, 3, 40, 20.3 tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya //
MBh, 3, 55, 13.1 bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate /
MBh, 3, 100, 21.2 vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā //
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 3, 274, 30.2 bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā //
MBh, 5, 34, 25.2 vāyur abhram ivāsādya bhraṃśayatyanaye sthitaḥ //
MBh, 5, 80, 4.2 yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt //
MBh, 5, 88, 6.1 nikṛtyā bhraṃśitā rājyājjanārhā nirjanaṃ gatāḥ /
MBh, 5, 123, 5.2 jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi //
MBh, 5, 123, 6.2 sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi //
MBh, 5, 127, 44.2 pāṇḍavair vigrahastāta bhraṃśayenmahataḥ sukhāt //
MBh, 5, 157, 8.2 na sphuṭeddhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca //
MBh, 5, 188, 2.2 nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ //
MBh, 7, 62, 16.2 yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā //
MBh, 10, 15, 17.2 adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati //
MBh, 13, 90, 17.2 tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam //
MBh, 13, 103, 31.3 sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ //
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
Rāmāyaṇa
Rām, Yu, 47, 84.2 jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati //
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 45.1 śṛṅkhalātantracaraṇaḥ svatantrād bhraṃśitaḥ padāt /
Daśakumāracarita
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 33.2 bhraṃśito jñānavijñānādyenāviśati mukhyatām //
Kokilasaṃdeśa
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //