Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 17.1 sarve devā upāśikṣan tad ajānād vadhūḥ satī /
Kāṭhakasaṃhitā
KS, 10, 6, 22.0 tam upāśikṣat //
Pañcaviṃśabrāhmaṇa
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 2.2 yady enaṃ punar upaśikṣeyuḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
Ṛgveda
ṚV, 5, 40, 8.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan /
Mahābhārata
MBh, 3, 45, 3.2 upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ //
MBh, 3, 71, 32.1 vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 188, 16.1 āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum /
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 11, 24, 25.2 kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam //
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 38, 12.2 adhyātmagatitattvajñam upāśikṣata yaḥ purā //
MBh, 12, 83, 28.2 agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ //
MBh, 12, 124, 58.2 sa śakro brahmacārī ca yastvayā copaśikṣitaḥ /
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 143, 5.2 paurāṇaṃ ye daṇḍam upāsate ca śeṣaṃ kṛṣṇād upaśikṣasva pārtha //
MBh, 14, 6, 30.2 āvikṣito mahīpālaḥ saṃvartam upaśikṣitum //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 11.1 tatretikṛtyam upaśikṣa yathopadeśaṃ yenaiṣa me karśito 'tiriraṃsayātmā /
BhāgPur, 11, 9, 24.2 svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho //