Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.2 tad raśmibhiḥ saṃchannaṃ dṛśyate //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
Mahābhārata
MBh, 1, 57, 38.12 puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam /
MBh, 1, 68, 13.57 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān /
MBh, 1, 119, 38.82 divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 2, 16, 37.3 dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā /
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 61, 3.2 arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ //
MBh, 3, 61, 5.1 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam /
MBh, 3, 145, 20.2 nīlaśādvalasaṃchanne devagandharvasevite //
MBh, 3, 151, 3.1 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām /
MBh, 4, 2, 21.7 nityaṃ kañcukasaṃchannau nānyathā goptum utsahe /
MBh, 4, 3, 7.10 vairāṭe bhūpa saṃchanno vihariṣyāmyahaṃ yathā /
MBh, 6, 55, 50.2 śaravarṣeṇa mahatā saṃchanno na prakāśate //
MBh, 6, 85, 34.3 saṃchannā vasudhā bhāti vasante kusumair iva //
MBh, 6, 92, 55.2 saṃchannā vasudhā rājan parvatair iva sarvataḥ //
MBh, 7, 27, 1.3 apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān //
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 87, 27.2 prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān //
MBh, 7, 97, 23.2 saṃchannā vasudhā tatra dyaur grahair iva bhārata //
MBh, 7, 106, 30.1 karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ /
MBh, 8, 14, 50.3 vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām //
MBh, 8, 17, 113.2 tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān //
MBh, 8, 36, 30.1 śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ /
MBh, 8, 40, 16.1 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau /
MBh, 8, 40, 18.1 bāṇabhūte tatas tasmin saṃchanne ca nabhastale /
MBh, 8, 45, 36.2 saṃchannā pāṇḍavī senā na prājñāyata kiṃcana //
MBh, 9, 8, 31.1 kavacoṣṇīṣasaṃchannā patākāruciradrumā /
MBh, 9, 17, 31.2 aśvair nipatitaiścaiva saṃchannābhūd vasuṃdharā //
MBh, 9, 18, 36.2 sārathir hemasaṃchannāñśanair aśvān acodayat //
MBh, 9, 18, 51.1 patākādhvajasaṃchannaṃ padātīnāṃ mahad balam /
MBh, 9, 21, 5.2 pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ //
MBh, 9, 22, 76.1 narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate /
MBh, 9, 27, 9.3 saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva //
MBh, 10, 1, 20.2 padminīśatasaṃchannaṃ nīlotpalasamāyutam //
MBh, 10, 1, 21.2 śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśustataḥ //
MBh, 10, 1, 41.3 nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat //
MBh, 12, 141, 17.2 saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ //
MBh, 12, 163, 20.1 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ /
MBh, 13, 5, 17.1 anye 'pi bahavo vṛkṣāḥ patrasaṃchannakoṭarāḥ /
MBh, 13, 48, 43.1 kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ /
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 128, 17.2 nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite //
MBh, 14, 73, 5.2 tamorajobhyāṃ saṃchannāṃstān kirīṭī nyavārayat //
Rāmāyaṇa
Rām, Ay, 86, 11.2 puṣpitadrumasaṃchannā ramyapuṣpitakānanā //
Rām, Ār, 15, 22.1 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ /
Rām, Ki, 42, 33.1 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ /
Rām, Ki, 51, 11.2 latāpādapasaṃchannaṃ timireṇa samāvṛtam //
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Rām, Su, 2, 7.1 śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ /
Rām, Su, 12, 4.1 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām /
Rām, Yu, 30, 3.2 tamālavanasaṃchannā nāgamālāsamāvṛtā //
Rām, Yu, 30, 18.2 samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham //
Rām, Yu, 31, 40.1 paripūrṇam ivākāśaṃ saṃchanneva ca medinī /
Rām, Yu, 46, 24.2 saṃchannā mādhave māsi palāśair iva puṣpitaiḥ //
Rām, Yu, 66, 27.2 saṃchannā vasudhā caiva samantānna prakāśate //
Divyāvadāna
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Kūrmapurāṇa
KūPur, 2, 38, 24.2 saralārjunasaṃchannā nātidūre vyavasthitā //
Matsyapurāṇa
MPur, 93, 21.2 cūtapallavasaṃchannaṃ phalavastrayugānvitam //
MPur, 120, 15.1 svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane /
MPur, 154, 89.2 śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale //
MPur, 161, 49.2 latāvitānasaṃchannā nadīṣu ca saraḥsu ca //
MPur, 163, 85.2 hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ //
MPur, 163, 87.1 tuṣāracayasaṃchanno mandaraścāpi parvataḥ /
MPur, 166, 16.1 tena rodhena saṃchannā payasāṃ varṣato dharā /
Suśrutasaṃhitā
Su, Sū., 45, 22.2 gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 25.1 aṅgaṃ ca malapaṅkena saṃchannaṃ śabalastanam /
Bhāratamañjarī
BhāMañj, 7, 162.2 kṣipraiḥ śilīmukhaisteṣāṃ saṃchanno 'rjunanandanaḥ //
Kathāsaritsāgara
KSS, 2, 5, 145.1 svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
Narmamālā
KṣNarm, 1, 98.1 tasyāvaskarasaṃchannamahārauravasodare /
Rasārṇava
RArṇ, 16, 4.1 kalkenānena saṃchannamāroṭarasasaṃyutam /
Ānandakanda
ĀK, 1, 19, 18.2 saritprāleyapaṭalasaṃchannaśakunādayaḥ //
ĀK, 1, 19, 124.2 drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ //
Haribhaktivilāsa
HBhVil, 4, 110.2 anekaratnasaṃchannajvalanmakarakuṇḍalam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 101.1 tṛṇasaṃchannaṃ ca bhavet //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.2 sitotpalaiśca saṃchannaṃ nīlapītaiḥ sitāruṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 55.2 saralārjunasaṃchannā khadirairupaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 26, 58.2 anekaharmyasaṃchannam anekāyatanojjvalam //
SkPur (Rkh), Revākhaṇḍa, 103, 193.2 sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam //
SkPur (Rkh), Revākhaṇḍa, 155, 54.2 udyānavanasaṃchannaṃ padminīkhaṇḍamanditam //