Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 16, 15.1 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam /
Rām, Bā, 47, 4.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 44, 17.1 padbhyām abhigamāc caiva snehasaṃdarśanena ca /
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 92, 11.2 padbhyām eva mahātejāḥ praviveśa mahad vanam //
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Ki, 9, 14.2 śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā //
Rām, Ki, 30, 15.1 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ /
Rām, Su, 1, 35.1 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ /
Rām, Su, 20, 32.1 hastipadyaśvapadyau ca gopadīṃ pādacūlikām /
Rām, Su, 35, 62.2 nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama //
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 53, 46.1 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ /
Rām, Yu, 61, 42.1 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham /
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Rām, Utt, 100, 5.2 sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame //