Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //