Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaratnākara
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
Atharvaprāyaścittāni
AVPr, 3, 2, 15.0 yajñasya mithunaṃ pannejaneṣu //
Atharvaveda (Paippalāda)
AVP, 1, 21, 5.2 apehy asya grīvābhyo apa padbhyāṃ vijāmataḥ //
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 5, 22, 8.1 yāv īśānau carato dvipado 'sya catuṣpadaḥ /
AVP, 12, 6, 1.2 adhaḥ sapatnās te padoḥ sarve santv abhiṣṭhitāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 4, 11, 10.1 padbhiḥ sedim avakrāmann irāṃ jaṅghābhir utkhidan /
AVŚ, 4, 14, 9.2 sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu //
AVŚ, 4, 15, 14.2 madhye hradasya plavasva vigṛhya caturaḥ padaḥ //
AVŚ, 5, 21, 8.1 yair indraḥ prakrīḍate padghoṣaiś chāyayā saha /
AVŚ, 5, 21, 10.2 patsaṅginīr ā sajantu vigate bāhuvīrye //
AVŚ, 5, 30, 13.2 śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu //
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
AVŚ, 9, 4, 14.2 utthātur abruvan pada ṛṣabhaṃ yad akalpayan //
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 12, 1, 28.2 padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām //
AVŚ, 12, 4, 5.1 pador asyā adhiṣṭhānād viklindur nāma vindati /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 15.2 padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate /
BaudhDhS, 1, 3, 28.1 adhastāj jānvor ā padbhyām //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 2, 6, 8.1 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 12.0 upotthāya yajamāno dakṣiṇena padā viṣṇukramān kramate //
BaudhŚS, 4, 6, 55.0 sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 2.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 23, 4.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 18, 12, 26.0 yadi padbhyām ekaviṃśaṃ kurvīta //
BaudhŚS, 18, 12, 27.0 eṣa ha vai padbhyāṃ pāpaṃ karoti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 7, 5.12 samaśvā vṛṣaṇaḥ pado na sīsarīdata /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 7.3 apad asi /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.17 sam aśvā vṛṣaṇaḥ pado na sīsaridataḥ /
HirGS, 2, 16, 8.2 apa śveta padā jahi pūrveṇa cāpareṇa ca /
Jaiminīyabrāhmaṇa
JB, 1, 18, 7.2 tasmin hātman pratipatta ṛtavaḥ saṃpalāyya padgṛhītam apakarṣanti //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 69, 7.0 tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata //
JB, 1, 159, 1.0 sa prācānyena padā prābhraṃśata pratīcānyena //
JB, 1, 254, 37.0 tripador ṛcor bhavataḥ //
JB, 1, 258, 13.0 padbhyāṃ hy eti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
Kauśikasūtra
KauśS, 5, 8, 17.2 yad vaśā māyum akratoro vā paḍbhir āhata /
KauśS, 8, 5, 9.0 pra pada iti padaḥ prakṣālayantam //
KauśS, 8, 5, 9.0 pra pada iti padaḥ prakṣālayantam //
KauśS, 13, 14, 7.6 kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.18 mitras tvā padi badhnātu /
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 6, 13, 3.0 tasyā ghṛtaṃ pador akṣarat //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 3, 11, 8, 8.1 jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
MS, 3, 16, 5, 19.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
Mānavagṛhyasūtra
MānGS, 1, 10, 16.4 iti dakṣiṇābhyāṃ padbhyām aśmānam āsthāpayati //
MānGS, 2, 7, 1.2 apaḥ śvetapadāgahi pūrveṇa cāpareṇa ca /
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 13, 5, 24.0 pador uttamam apaśyat tat padastobhasya padastobhatvam //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 4.1 apa śveta padā jahi pūrveṇa cāpareṇa ca /
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
Taittirīyabrāhmaṇa
TB, 2, 2, 11, 5.1 padbhir mukhena /
Taittirīyasaṃhitā
TS, 2, 2, 11, 5.2 dvipadā puronuvākyā bhavati dvipada evāvarunddhe /
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro vā padbhir āhate /
TS, 6, 1, 6, 34.0 padbhyāṃ dve savane samagṛhṇān mukhenaikam //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 52.0 tenaivainām padi badhnāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
Vasiṣṭhadharmasūtra
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro vā paḍbhir āhate /
VārŚS, 3, 2, 7, 38.1 jaṅghābhyāṃ padbhyām ity avarohati //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 28.0 padā vopahatam //
ĀpDhS, 2, 20, 12.0 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
Āpastambagṛhyasūtra
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 6, 22, 1.5 yathā ha tyad vasavo gauryaṃ citpadi ṣitām amuñcatā yajatrāḥ /
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 18, 15, 6.1 tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 2.1 tau saha caturaḥ padaḥ samprasārayāvahā iti padaḥ samprasārayate //
ĀpŚS, 20, 18, 2.1 tau saha caturaḥ padaḥ samprasārayāvahā iti padaḥ samprasārayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.3 apa śveta padā jahi pūrveṇa cāpareṇa ca /
Ṛgveda
ṚV, 1, 24, 8.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
ṚV, 1, 42, 4.2 padābhi tiṣṭha tapuṣim //
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 84, 8.1 kadā martam arādhasam padā kṣumpam iva sphurat /
ṚV, 1, 116, 4.2 samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ //
ṚV, 1, 133, 2.2 chindhi vaṭūriṇā padā mahāvaṭūriṇā padā //
ṚV, 1, 133, 2.2 chindhi vaṭūriṇā padā mahāvaṭūriṇā padā //
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 2, 14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ /
ṚV, 4, 12, 6.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 38, 3.2 paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam //
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 64, 7.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam //
ṚV, 8, 41, 8.2 sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same //
ṚV, 8, 64, 2.1 padā paṇīṃr arādhaso ni bādhasva mahāṁ asi /
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 10, 61, 8.2 sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre //
ṚV, 10, 79, 2.2 atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu //
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
ṚV, 10, 90, 14.2 padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan //
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 126, 8.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
ṚV, 10, 166, 2.2 adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ //
Ṛgvedakhilāni
ṚVKh, 2, 16, 1.2 madhye hradasya plavasva nigṛhya caturaḥ padaḥ /
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
ṚVKh, 4, 5, 20.2 tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ //
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 63.0 paddannomāshṛnniśasanyūṣandoṣanyakañchakannudannāsañ chasprabhṛtiṣu //
Aṣṭādhyāyī, 6, 3, 52.0 pādasya pad ājyātigopahateṣu //
Aṣṭādhyāyī, 6, 3, 53.0 pad yaty atadarthe //
Buddhacarita
BCar, 4, 16.2 tāḍito 'bhūtpadā vyāso durdharṣo devatairapi //
Lalitavistara
LalVis, 7, 87.2 upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
Mahābhārata
MBh, 1, 8, 15.2 padā cainaṃ samākrāman mumūrṣuḥ kālacoditā //
MBh, 1, 26, 1.2 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā /
MBh, 1, 57, 33.1 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat /
MBh, 1, 65, 36.1 tejasā nirdahellokān kampayed dharaṇīṃ padā /
MBh, 1, 98, 13.7 padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ /
MBh, 1, 127, 17.2 ratham āruhya padbhyāṃ vā vināmayatu kārmukam //
MBh, 1, 136, 19.1 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan /
MBh, 1, 160, 23.1 sa mṛtāśvaścaran pārtha padbhyām eva girau nṛpaḥ /
MBh, 2, 42, 56.1 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 54, 6.2 vahanti naiṣām ucyeta padā bhūmim upaspṛśan /
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 2, 62, 34.1 na hi mucyeta jīvanme padā bhūmim upaspṛśan /
MBh, 3, 12, 45.2 padā savyena cikṣepa tad rakṣaḥ punar āvrajat //
MBh, 3, 13, 47.1 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho /
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 141, 15.2 padbhir eva gamiṣyāmo mā rājan vimanā bhava //
MBh, 3, 141, 29.2 padbhir eva mahāvīryā yayuḥ kauravanandanāḥ //
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 144, 1.3 padbhyām anucitā gantuṃ draupadī samupāviśat //
MBh, 3, 146, 38.1 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu /
MBh, 3, 155, 12.1 kvacij jagāma padbhyāṃ tu rākṣasair uhyate kvacit /
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 172, 7.2 samākrāntā mahī padbhyāṃ samakampata sadrumā //
MBh, 3, 199, 25.2 padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te //
MBh, 3, 252, 6.2 padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam //
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 279, 3.2 padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat //
MBh, 3, 280, 20.3 vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi //
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 10.2 amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham //
MBh, 4, 15, 15.2 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan /
MBh, 4, 15, 15.3 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 16.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 17.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 18.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 19.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 17, 5.2 kīcakena padā spṛṣṭā kā nu jīveta mādṛśī //
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 73, 8.2 nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi //
MBh, 5, 87, 4.2 yānair bahuvidhair anye padbhir eva tathāpare //
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 158, 18.2 raṇe jīvan vimucyeta padā bhūmim upaspṛśan //
MBh, 6, 41, 7.2 avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 45, 37.2 padā yugam adhiṣṭhāya jaghāna caturo hayān //
MBh, 6, 50, 58.1 nijaghāna padā kāṃścid ākṣipyānyān apothayat /
MBh, 6, 63, 15.2 vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca /
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 102, 54.2 dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ //
MBh, 7, 13, 54.1 jaghānāsya padā sūtam asināpātayad dhvajam /
MBh, 7, 25, 21.1 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca /
MBh, 7, 25, 49.1 so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat /
MBh, 7, 31, 31.2 adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim //
MBh, 7, 117, 53.2 mūrdhajeṣu nijagrāha padā corasyatāḍayat //
MBh, 7, 118, 44.2 yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 165, 86.2 adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan //
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 17, 9.2 hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ //
MBh, 8, 19, 63.2 padā coraḥ samākramya sphurato vyahanacchiraḥ //
MBh, 8, 19, 64.1 mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā /
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 28, 52.2 padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ //
MBh, 8, 49, 76.2 pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ //
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 8, 66, 10.2 ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ //
MBh, 9, 9, 17.1 padbhyām āpatatastasya śaravṛṣṭim avāsṛjat /
MBh, 9, 22, 85.1 kecit padātayaḥ padbhir muṣṭibhiśca parasparam /
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 54, 8.2 padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha //
MBh, 9, 58, 5.1 evam uktvā sa vāmena padā maulim upāspṛśat /
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 59, 30.1 duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā /
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 10, 9, 24.1 adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 24, 12.2 abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ //
MBh, 12, 47, 59.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 51, 7.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 73, 5.2 varṇaścaturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ //
MBh, 12, 137, 72.2 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati /
MBh, 12, 200, 32.2 padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha //
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 305, 1.3 padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate //
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 329, 38.2 padbhyāṃ ca tenāspṛśyata /
MBh, 13, 96, 32.2 padā sa gāṃ tāḍayatu sūryaṃ ca pratimehatu /
MBh, 13, 97, 13.1 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī /
MBh, 13, 98, 14.3 pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke //
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 13, 133, 32.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ //
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 49, 21.1 yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate /
MBh, 14, 54, 6.3 padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ //
MBh, 15, 31, 2.2 striyaśca kurumukhyānāṃ padbhir evānvayustadā //
Manusmṛti
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 4, 207.2 keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
Rāmāyaṇa
Rām, Bā, 16, 15.1 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam /
Rām, Bā, 47, 4.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 44, 17.1 padbhyām abhigamāc caiva snehasaṃdarśanena ca /
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 92, 11.2 padbhyām eva mahātejāḥ praviveśa mahad vanam //
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Ki, 9, 14.2 śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā //
Rām, Ki, 30, 15.1 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ /
Rām, Su, 1, 35.1 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ /
Rām, Su, 20, 32.1 hastipadyaśvapadyau ca gopadīṃ pādacūlikām /
Rām, Su, 35, 62.2 nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama //
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 53, 46.1 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ /
Rām, Yu, 61, 42.1 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham /
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Rām, Utt, 100, 5.2 sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame //
Saundarānanda
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 6, 6.2 prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī //
Saṅghabhedavastu
SBhedaV, 1, 146.0 stālajaṅghāś ca manujā ṣaḍete uditāḥ padā //
Amarakośa
AKośa, 2, 336.2 pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 28.1 asthidaṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet /
AHS, Śār., 5, 79.2 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam //
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
Daśakumāracarita
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
Divyāvadāna
Divyāv, 1, 142.0 sa tānutsṛjya padbhyāṃ samprasthitaḥ //
Divyāv, 12, 66.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat //
Divyāv, 18, 465.2 ākramiṣyasi me padbhyāṃ jaṭāṃ janmajarāntakām //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Harivaṃśa
HV, 8, 19.3 padā saṃtarjayāmāsa saṃjñāṃ vaivasvato yamaḥ //
HV, 29, 18.2 padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam //
HV, 29, 19.1 padbhyām eva tato gatvā śatadhanvānam acyutaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 53.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 16, 60.2 nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana //
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
Liṅgapurāṇa
LiPur, 1, 20, 35.2 śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ //
LiPur, 1, 20, 63.1 padbhyāṃ talanipātena yasya vikramato'rṇave /
LiPur, 1, 70, 239.1 padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān /
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 85, 151.1 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet /
Matsyapurāṇa
MPur, 11, 30.2 rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat //
MPur, 32, 5.2 padyetadevaṃ śarmiṣṭhe na manyurvidyate mama /
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 150, 206.2 prayātau vepamānau tu padā śastravivarjitau //
MPur, 165, 12.1 dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.1 tathā padbhyām ujjayinīṃ prāptaḥ /
Suśrutasaṃhitā
Su, Cik., 24, 43.1 vyāyāmasvinnagātrasya padbhyāmudvartitasya ca /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 1, 5, 49.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
ViPur, 1, 6, 5.1 padbhyām anyāḥ prajā brahmā sasarja dvijasattama /
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 1, 12, 65.3 diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam //
ViPur, 1, 19, 50.3 hiraṇyakaśipuḥ putraṃ padā vakṣasyatāḍayat //
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 5, 8, 8.1 padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam /
ViPur, 5, 17, 21.2 tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam //
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 36, 14.2 pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā //
Viṣṇusmṛti
ViSmṛ, 22, 57.1 patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet //
ViSmṛ, 51, 18.1 kāmataḥ padā spṛṣṭam avakṣutam //
ViSmṛ, 81, 2.1 na padā spṛśet //
Yājñavalkyasmṛti
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 3, 99.1 akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca /
YāSmṛ, 3, 119.2 sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 4.2 nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā //
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 16, 20.1 dharmaḥ padaikena caran vicchāyām upalabhya gām /
BhāgPur, 1, 17, 2.2 vepamānaṃ padaikena sīdantaṃ śūdratāḍitam //
BhāgPur, 1, 17, 7.1 tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran /
BhāgPur, 2, 5, 37.2 ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata //
BhāgPur, 2, 5, 38.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 5, 42.1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /
BhāgPur, 2, 10, 25.2 padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 23, 50.1 likhanty adhomukhī bhūmiṃ padā nakhamaṇiśriyā /
BhāgPur, 4, 8, 50.1 padbhyāṃ nakhamaṇiśreṇyā vilasadbhyāṃ samarcatām /
BhāgPur, 4, 8, 76.2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ //
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 23, 19.2 sukumāryatadarhā ca yatpadbhyāṃ sparśanaṃ bhuvaḥ //
BhāgPur, 4, 24, 52.1 padā śaratpadmapalāśarociṣā nakhadyubhirno 'ntaraghaṃ vidhunvatā /
BhāgPur, 4, 25, 23.2 padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva //
BhāgPur, 10, 1, 40.1 vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
BhāgPur, 10, 3, 52.2 pratimucya padorlohamāste pūrvavadāvṛtaḥ //
BhāgPur, 11, 8, 13.1 padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api /
Bhāratamañjarī
BhāMañj, 1, 131.1 śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā /
BhāMañj, 1, 920.2 viṣaṇṇāśvaḥ śanaiḥ padbhyāmāruroha gireḥ śiraḥ //
BhāMañj, 7, 23.1 tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
BhāMañj, 7, 570.2 niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ //
BhāMañj, 9, 61.2 apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ //
BhāMañj, 10, 61.1 samantapañcakaṃ gatvā padbhyāmeva suyodhanaḥ /
BhāMañj, 10, 91.1 dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ /
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 11, 51.1 hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
BhāMañj, 12, 83.1 merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
Garuḍapurāṇa
GarPur, 1, 2, 27.2 padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ //
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
GarPur, 1, 83, 60.2 padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati //
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
Kālikāpurāṇa
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 88.2 padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ //
Parāśarasmṛtiṭīkā
Rasaratnākara
RRĀ, Ras.kh., 7, 28.2 pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet //
RRĀ, Ras.kh., 8, 53.1 pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
Ānandakanda
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
Āryāsaptaśatī
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale /
Śyainikaśāstra
Śyainikaśāstra, 4, 2.2 yatrāṅgulībhiḥ sarvābhiḥ śyainapatpāśapīḍanam //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 34.1 tāḍyamāne padā tatra nādayaty avanītalam /
Haribhaktivilāsa
HBhVil, 1, 124.3 padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt //
Janmamaraṇavicāra
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //