Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 13, 17.1 anāthāstena nāthena yathā duṣkṛtinastathā /
MBh, 1, 41, 26.3 narakapratiṣṭhān paśyāsmān yathā duṣkṛtinastathā //
MBh, 1, 57, 68.85 iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ /
MBh, 1, 143, 9.4 bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ //
MBh, 6, BhaGī 7, 15.1 na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ /
MBh, 9, 24, 50.2 patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā /
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 106.2 patitaḥ sātyakānīke duṣkṛtī narake yathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.2 chittvaināṃ kṛtino yānti naināṃ tyajati duṣkṛtī //
Bhāratamañjarī
BhāMañj, 1, 829.2 mastakasthaṃ hi maraṇaṃ prajānāṃ duṣkṛtī nṛpaḥ //
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
Kathāsaritsāgara
KSS, 6, 1, 29.1 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 105.1 vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī /