Occurrences

Aitareya-Āraṇyaka
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
Chāndogyopaniṣad
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
Gopathabrāhmaṇa
GB, 1, 3, 21, 7.0 na tatra gacched yatra manasā jigamiṣet //
Jaiminīyabrāhmaṇa
JB, 1, 67, 3.0 asthūriṇā hi tatra gacchati yatra jigamiṣati //
Taittirīyasaṃhitā
TS, 1, 5, 2, 25.1 yathā vāmaṃ vasu vividānaḥ prakāśaṃ jigamiṣati tādṛg eva tat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 11, 3.0 tena saṃsiddhenānantaryaṃ jigamiṣet //
ŚāṅkhĀ, 4, 4, 9.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajya saṃsparśaṃ jigamiṣet //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
Mahābhārata
MBh, 12, 47, 10.1 ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām /
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /