Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Spandakārikānirṇaya
Āyurvedadīpikā

Carakasaṃhitā
Ca, Śār., 1, 83.2 sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ //
Mahābhārata
MBh, 1, 1, 36.3 yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam //
MBh, 1, 190, 17.1 pṛthak pṛthak caiva daśāyutānvitaṃ dhanaṃ dadau saumakir agnisākṣikam /
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 33, 6.2 pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam //
MBh, 5, 33, 81.1 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam /
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 8, 64, 19.1 tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa /
MBh, 12, 36, 36.1 śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ /
MBh, 12, 64, 5.1 pratyakṣasukhabhūyiṣṭham ātmasākṣikam achalam /
MBh, 12, 142, 12.2 agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ //
MBh, 12, 211, 22.1 dṛśyamāne vināśe ca pratyakṣe lokasākṣike /
MBh, 12, 211, 48.1 idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam /
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 262, 3.2 nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam //
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 309, 90.2 svakarmaniṣṭhāphalasākṣikeṇa bhūtāni kālaḥ pacati prasahya //
MBh, 13, 39, 1.4 striyaśca puruṣeṣveva pratyakṣaṃ lokasākṣikam //
Rāmāyaṇa
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Su, 56, 118.2 cakre 'gnisākṣikaṃ sakhyaṃ rāghavaḥ sahalakṣmaṇaḥ //
Rām, Utt, 23, 12.1 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ /
Daśakumāracarita
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kāmasūtra
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 303.2 vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam //
Kūrmapurāṇa
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
Liṅgapurāṇa
LiPur, 2, 55, 20.1 pravilīno mahānsamyak svayaṃvedyaḥ svasākṣikaḥ /
Matsyapurāṇa
MPur, 154, 484.1 śarvasya pāṇigrahaṇamagnisākṣikamakṣatam /
MPur, 175, 65.1 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam /
Nāradasmṛti
NāSmṛ, 1, 2, 20.2 sasākṣikaṃ likheyus te pratipattiṃ ca vādinoḥ //
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
Saṃvitsiddhi
SaṃSi, 1, 173.2 vyavacchindanti jāyanta iti yāvat svasākṣikam //
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Viṣṇusmṛti
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 7, 2.1 rājasākṣikaṃ sasākṣikam asākṣikaṃ ca //
ViSmṛ, 7, 2.1 rājasākṣikaṃ sasākṣikam asākṣikaṃ ca //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 7, 8.1 dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api //
Yājñavalkyasmṛti
YāSmṛ, 2, 63.2 vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam //
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 83.2, 6.0 ātmasākṣikā iti ātmopalabhyamānāḥ //