Occurrences

Rasārṇava

Rasārṇava
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 11, 116.2 tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 273.2 uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //
RArṇ, 12, 312.1 tenodakena saṃmardya abhrakaṃ kvāthayet priye /
RArṇ, 14, 89.2 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 15, 63.5 ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /
RArṇ, 15, 107.2 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 111.1 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 113.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
RArṇ, 15, 121.2 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 16, 61.2 ekīkṛtyātha saṃmardya kanakasya rasena ca /
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 18, 85.2 ekīkṛtyātha saṃmardya bījapūrāmlamarditam /
RArṇ, 18, 86.2 ekīkṛtyātha saṃmardya bhasmībhavati sūtakaḥ //
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /