Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //