Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Mahābhārata
MBh, 7, 159, 20.1 saṃmardyānye raṇe kecinnidrāndhāśca parasparam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 90.2 tailonmiśrair badarakapattraiḥ saṃmarditaiḥ samupanaddhaḥ //
Matsyapurāṇa
MPur, 135, 69.1 saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu /
Rasahṛdayatantra
RHT, 6, 5.1 tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na hīye /
Rasamañjarī
RMañj, 2, 11.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram //
RMañj, 2, 23.2 nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 5, 9.1 saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /
RMañj, 5, 56.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /
RMañj, 6, 51.2 dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //
RMañj, 6, 123.1 devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /
RMañj, 6, 139.2 tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
RMañj, 6, 213.2 khalve saṃmardayettattu śuṣkavastreṇa gālayet //
RMañj, 6, 255.2 saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 71.2 nimbūrasena saṃmardyo vāsaraikamataḥparam //
RPSudh, 2, 30.2 pāṭhārasena saṃmardya lajjālusvarasena vai //
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 11, 23.1 taptakhalvena saṃmardya secayennimbujadravaiḥ /
RPSudh, 11, 48.1 strīdugdhena ca saṃmardya lepayettena mudrikām /
RPSudh, 11, 91.2 nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ //
RPSudh, 11, 100.2 nimbūrasena saṃmardyaṃ vāsaraikaṃ prayatnataḥ //
RPSudh, 13, 13.1 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām /
Rasaratnasamuccaya
RRS, 2, 19.1 kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RRS, 2, 85.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 4, 46.1 triguṇena rasenaiva saṃmardya guṭikīkṛtam /
RRS, 4, 65.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
RRS, 5, 221.1 taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
RRS, 5, 235.1 aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /
RRS, 11, 103.2 cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //
RRS, 12, 59.2 ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ //
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 13, 31.1 maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ /
RRS, 15, 12.1 eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
RRS, 15, 33.2 rasaṃ saṃmardya saṃmardya gharme saṃsthāpya mārayet //
RRS, 15, 33.2 rasaṃ saṃmardya saṃmardya gharme saṃsthāpya mārayet //
RRS, 22, 18.2 sarvamekatra saṃmardya chāgīdugdhena taddvyaham //
Rasaratnākara
RRĀ, V.kh., 4, 31.2 karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //
RRĀ, V.kh., 8, 40.2 vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 67.2 drutasūtena saṃmardyaṃ yāvadamlena golakam //
Rasendracintāmaṇi
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 3, 152.1 maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /
RCint, 7, 84.2 saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 250.1 uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
Rasendracūḍāmaṇi
RCūM, 8, 39.2 tena saṃmarditaḥ sūto mriyate badhyate sukham //
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 118.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RCūM, 10, 139.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //
RCūM, 10, 143.2 nimbudraveṇa saṃmardya prapuṭeddaśavārakam //
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 14, 187.1 tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
RCūM, 14, 226.2 aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //
RCūM, 15, 47.1 kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
RCūM, 16, 29.2 saṃmardito bhavedvāpi roganāśanaśaktimān //
Rasendrasārasaṃgraha
RSS, 1, 58.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram /
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
RSS, 1, 69.1 nimbūrasena saṃmardya kācakūpyāṃ niveśayet /
RSS, 1, 342.2 kanyānīreṇa saṃmardya yāmayugmaṃ ca saṃpuṭet /
Rasādhyāya
RAdhy, 1, 44.2 śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //
RAdhy, 1, 52.1 tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /
RAdhy, 1, 422.1 dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
RAdhy, 1, 422.1 dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
Rasārṇava
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 11, 116.2 tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 273.2 uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //
RArṇ, 12, 312.1 tenodakena saṃmardya abhrakaṃ kvāthayet priye /
RArṇ, 14, 89.2 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 15, 63.5 ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /
RArṇ, 15, 107.2 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 111.1 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 113.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
RArṇ, 15, 121.2 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 16, 61.2 ekīkṛtyātha saṃmardya kanakasya rasena ca /
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 18, 85.2 ekīkṛtyātha saṃmardya bījapūrāmlamarditam /
RArṇ, 18, 86.2 ekīkṛtyātha saṃmardya bhasmībhavati sūtakaḥ //
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /
Ānandakanda
ĀK, 1, 4, 24.1 prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye /
ĀK, 1, 4, 83.1 rasendraṃ jīvibhūnāgasamaṃ saṃmardayettryaham /
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 401.2 tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet //
ĀK, 1, 4, 402.2 bhasma saṃmardayedamlairanena svarṇapatrakam //
ĀK, 1, 4, 405.1 tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
ĀK, 1, 4, 493.2 sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ //
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 9, 3.1 pacedbhūdharayantre ca punaḥ saṃmardayecca tam /
ĀK, 1, 9, 142.1 śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe /
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 23, 16.1 jambīrāmlena saṃmardya taptakhalve dinaṃ priye /
ĀK, 1, 23, 27.2 pacedbhūdharayantre ca punaḥ saṃmardayecca tam //
ĀK, 1, 23, 84.1 bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
ĀK, 1, 23, 90.2 amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet //
ĀK, 1, 23, 95.1 saha saṃmardayed rambhātoyais tad garbhayantrake /
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 182.2 yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā //
ĀK, 1, 23, 246.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
ĀK, 1, 23, 321.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam //
ĀK, 1, 23, 475.2 uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet //
ĀK, 1, 23, 512.2 tenodakena saṃmardyam abhrakaṃ kvāthayetpriye //
ĀK, 1, 23, 672.1 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ /
ĀK, 1, 23, 686.1 taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 697.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
ĀK, 1, 23, 729.1 ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
ĀK, 1, 24, 55.1 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
ĀK, 1, 24, 96.2 ekīkṛtyātha saṃmardya unmattakarasena ca //
ĀK, 1, 24, 104.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca //
ĀK, 1, 24, 114.1 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 1, 24, 184.2 yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet //
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 2, 1, 59.2 tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet //
ĀK, 2, 1, 142.1 dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
ĀK, 2, 7, 77.1 kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet /
ĀK, 2, 7, 79.1 viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
Āryāsaptaśatī
Āsapt, 2, 579.1 subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.3 saṃmardya saptadhā gharme śarāvapuṭakaṃ pacet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.1 saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 10.0 tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Abhinavacintāmaṇi
ACint, 2, 14.2 kanyānīreṇa saṃmardya radhvā tu bhūdhare pacet /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 20.2 ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ //
MuA zu RHT, 6, 7.2, 8.0 tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
Rasakāmadhenu
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 210.1 paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
Rasasaṃketakalikā
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 4, 81.1 jambīrakena saṃmardyaṃ bhavedagnikumārakaḥ /
RSK, 4, 91.1 khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
Rasārṇavakalpa
RAK, 1, 150.1 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
Yogaratnākara
YRā, Dh., 62.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ //
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 256.1 sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset /
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //
YRā, Dh., 274.2 sarvamekatra saṃmardya dhātuvṛddhau pradāpayet //