Occurrences

Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Suśrutasaṃhitā
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Rasaratnasamuccaya
RRS, 2, 158.2 patitaṃ sthālikānīre sattvamādāya yojayet //
RRS, 9, 56.1 sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /
RRS, 9, 66.2 pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //
Rasendracūḍāmaṇi
RCūM, 5, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
RCūM, 5, 67.1 pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /
RCūM, 10, 124.1 patitaṃ sthālikānīre sattvamādāya yojayet /
Rasendrasārasaṃgraha
RSS, 1, 152.1 vajrābhrakaṃ samādāya nikṣipya sthālikodare /
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
Rasādhyāya
RAdhy, 1, 53.1 sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
RAdhy, 1, 58.1 sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /
RAdhy, 1, 67.2 upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 199.1 sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /
RAdhy, 1, 228.2 sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
RAdhy, 1, 470.2 tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 202.2, 3.0 tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
Ānandakanda
ĀK, 1, 26, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
ĀK, 2, 1, 149.2 sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 165.2 dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 sthālikāyantre dvihaṇḍikāsampuṭe kayacīyantre //
Rasakāmadhenu
RKDh, 1, 1, 47.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
RKDh, 1, 1, 53.1 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 1.0 hiṅgulākṛṣṭividyādharayantramāha sthālikoparīti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 56.3, 1.0 atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
Rasasaṃketakalikā
RSK, 1, 19.2 ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu //
Rasataraṅgiṇī
RTar, 4, 41.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //