Occurrences

Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Yogaratnākara

Rasaprakāśasudhākara
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
RPSudh, 2, 78.1 vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /
RPSudh, 3, 27.2 dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //
RPSudh, 3, 29.2 sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //
Rasaratnasamuccaya
RRS, 3, 90.1 drāvite tripale tāmre kṣipettālakapoṭalīm /
RRS, 9, 4.1 tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
RRS, 14, 25.1 svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām /
Rasendracintāmaṇi
RCint, 7, 75.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
Rasendracūḍāmaṇi
RCūM, 11, 47.2 drāvite tripale tāmre kṣipettālakapoṭṭalīm //
Rasendrasārasaṃgraha
RSS, 1, 173.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet /
Rasārṇava
RArṇ, 14, 50.2 bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /
Ānandakanda
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 641.1 drutasūtena saṃyuktaṃ baddhvā vastreṇa poṭṭalīm /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.3 tanmadhye tān vinikṣipya badhnīyācca supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 15.1 tasyopari kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
Rasakāmadhenu
RKDh, 1, 1, 24.1 tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 26.1 tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 29.3 sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam //
RKDh, 1, 1, 31.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Rasataraṅgiṇī
RTar, 4, 2.2 sphītakena nirudhyātha poṭṭalīṃ kārayed bhṛśam //
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
Yogaratnākara
YRā, Dh., 370.2 vikaṭaṃ poṭalīṃ baddhvā dolāyantreṇa kāñjike //