Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāgavatapurāṇa
Bhāratamañjarī
Śivapurāṇa

Aitareyabrāhmaṇa
AB, 2, 20, 21.0 yo 'madhavyo yaśo 'rtor bubhūṣet //
AB, 4, 18, 8.0 yasmād uttaro bubhūṣati tasmād uttaro bhavati ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 12, 12, 7.2 vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 1.3 jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 2.3 vasiṣṭhaḥ svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 92, 6.0 sarvo ha vai jane bubhūṣate 'rātīyati //
JB, 1, 134, 1.0 yathā syād evaṃ bubhūṣann upeyāt //
JB, 1, 282, 10.0 tasmād u ha brāhmaṇena śuddhenaiva śucinā bubhūṣitavyam //
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 14.0 satyamayā u vayaṃ madamayā bubhūṣāma iti //
Kāṭhakasaṃhitā
KS, 10, 2, 19.0 etena yajeta bubhūṣann agnīṣomīyeṇaikādaśakapālena //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 10, 8.0 aindraṃ caruṃ nirvaped rājanyāya bubhūṣate //
KS, 10, 10, 48.0 trīn puroḍāśān nirvaped bubhūṣan //
KS, 11, 1, 59.0 āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyam aṣṭākapālaṃ bubhūṣan //
KS, 11, 1, 70.0 etayā yajeta bubhūṣan //
KS, 11, 4, 37.0 aindrābārhaspatyaṃ caruṃ nirvaped rājanyāya bubhūṣate //
KS, 11, 6, 6.0 ādityebhyo bhuvanavadbhyaś caruṃ nirvaped bubhūṣan //
KS, 12, 1, 74.0 payasyayā yajeta bubhūṣan //
KS, 12, 4, 1.0 trīn puroḍāśān nirvaped bubhūṣan //
KS, 12, 5, 9.0 etena yajeta bubhūṣann aindreṇa dvādaśakapālena //
KS, 12, 10, 43.0 etayaiva brāhmaṇo vā rājanyo vā bubhūṣan yajeta //
KS, 12, 10, 51.0 sarvo bubhūṣati //
KS, 12, 13, 48.0 vāyave śvetam ajam ālabheta bubhūṣan //
KS, 13, 2, 30.0 āgneyam ajam ālabheta vāruṇaṃ kṛṣṇaṃ petvaṃ bubhūṣan //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
KS, 13, 4, 39.0 āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta //
KS, 13, 4, 70.0 aindrīṃ sūtavaśām ālabheta rājanyāya bubhūṣate //
KS, 13, 5, 71.0 aindrānairṛtaṃ vipuṃsakam ālabheta bubhūṣan yo nirṛtigṛhīta iva manyeta //
KS, 13, 6, 34.0 stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati //
KS, 13, 7, 15.0 bubhūṣan yajeta //
KS, 13, 8, 40.0 bārhaspatyam ukṣāṇam ālabheta bubhūṣan //
KS, 13, 12, 19.0 vāyavyām ālabheta bubhūṣan //
KS, 19, 10, 25.0 parīdhyā bubhūṣataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 14.0 sarvo bubhūṣati //
MS, 1, 6, 9, 5.0 vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati //
MS, 2, 4, 1, 52.0 sarvo hi puruṣā ārtaḥ sarvo bubhūṣati //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 1.10 yo vā bubhūṣet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 41.1 aparaṃ kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā //
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
VārŚS, 3, 2, 5, 18.1 bhrātṛvyavatādābhyo grahītavyaḥ sattre sāhasre sarvavedase sarvastome sarvapṛṣṭhe viśvajiti vājapeye rājasūye 'śvamedhe teṣu bubhūṣatā //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 32, 7.2 vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 6.1 yāvad ṛcā yajuṣā sāmnā kuryus tāvad brahmā vācaṃyamo bubhūṣet //
ṢB, 1, 6, 6.1 tasmāt tasminn antardhau brahmā vācaṃyamo bubhūṣet //
Mahābhārata
MBh, 1, 2, 236.23 bubhūṣate mahākhyānam abhimantavyam āditaḥ /
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 129, 13.1 matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati /
MBh, 1, 129, 18.65 saumye matiśca bhīṣmasya na ca rājyaṃ bubhūṣati /
MBh, 1, 180, 7.1 atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 192, 23.2 na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ //
MBh, 1, 213, 7.2 kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam //
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 204, 26.1 pañcaiva guravo brahman puruṣasya bubhūṣataḥ /
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 4, 28, 4.1 nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 23, 18.1 kaccid rājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttim amātyavarge /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 42, 1.3 sanatsujātaṃ rahite mahātmā papraccha buddhiṃ paramāṃ bubhūṣan //
MBh, 5, 69, 2.2 bubhūṣadbhir grahaṇīyām anindyāṃ parāsūnām agrahaṇīyarūpām //
MBh, 5, 134, 10.1 tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ /
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 6, 7, 51.2 aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā //
MBh, 12, 8, 6.2 samārambhān bubhūṣeta hatasvastir akiṃcanaḥ /
MBh, 12, 28, 41.2 āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā //
MBh, 12, 83, 20.2 aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā //
MBh, 12, 84, 18.2 kartavyā bhūtikāmena puruṣeṇa bubhūṣatā //
MBh, 12, 106, 22.2 api tyāgaṃ bubhūṣeta kaccid gacched anāmayam //
MBh, 12, 128, 8.2 nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt /
MBh, 12, 132, 3.1 bubhūṣed balavān eva sarvaṃ balavato vaśe /
MBh, 12, 137, 93.2 na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati //
MBh, 12, 140, 24.2 aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum /
MBh, 12, 148, 23.1 kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā /
MBh, 12, 158, 13.2 sadā vivarjanīyo vai puruṣeṇa bubhūṣatā //
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 226, 14.1 antarhitābhitaptānāṃ yathāśakti bubhūṣatām /
MBh, 12, 234, 17.1 karmātirekeṇa guror adhyetavyaṃ bubhūṣatā /
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 261, 22.2 bāhubhyāṃ vāca udarād upasthāt teṣāṃ dvāraṃ dvārapālo bubhūṣet //
MBh, 13, 2, 94.2 bubhūṣatābhimantavyaṃ sarvaduścaritāpaham //
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 118, 20.2 mātsaryāt svādukāmena nṛśaṃsena bubhūṣatā //
MBh, 13, 131, 54.2 brāhmamārgam atikramya vartitavyaṃ bubhūṣatā //
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
Rāmāyaṇa
Rām, Ay, 94, 51.2 dānena manasā vācā tribhir etair bubhūṣase //
Harivaṃśa
HV, 8, 22.2 seyam asmān apāhāya yavīyāṃsaṃ bubhūṣati //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 4.2 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām //
BhāgPur, 11, 15, 22.1 yadā mana upādāya yad yad rūpaṃ bubhūṣati /
Bhāratamañjarī
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //