Occurrences

Amarakośa
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Ānandakanda

Amarakośa
AKośa, 1, 12.1 asurā daityadaiteyadanujendrāridānavāḥ /
Daśakumāracarita
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
Kirātārjunīya
Kir, 12, 53.2 pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ //
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Matsyapurāṇa
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 133, 9.2 varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ //
MPur, 135, 8.2 ime ca toyadābhāsā danujā vikṛtānanāḥ //
MPur, 135, 20.2 kecin nadanti danujāstoyamattā ivāmbudāḥ //
MPur, 139, 22.2 ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ //
MPur, 150, 107.1 tānpramathyātha danujo mukuṭaṃ tatsvake rathe /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 150, 125.1 tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 9.2 yatra na jñāyate kālo gato 'pi danujādibhiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 152.1 asurā ditidanujāḥ pātālaukaḥsurārayaḥ /
Bhāratamañjarī
BhāMañj, 19, 31.2 vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ //
Ānandakanda
ĀK, 1, 2, 169.2 yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā //
ĀK, 1, 14, 3.1 brahmādyairakhilair devairekato danujādhipaiḥ /