Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad

Atharvaveda (Paippalāda)
AVP, 1, 24, 3.1 ye nadībhyaḥ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 31, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam uchantu bhadrāḥ /
AVP, 10, 4, 9.2 mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha //
AVP, 12, 20, 9.1 sadaṃpuṣpe sadaṃphale sadamindrābhirakṣite /
AVP, 12, 20, 9.1 sadaṃpuṣpe sadaṃphale sadamindrābhirakṣite /
AVP, 12, 20, 9.1 sadaṃpuṣpe sadaṃphale sadamindrābhirakṣite /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 3.1 ye nadīnāṃ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVŚ, 3, 15, 8.1 viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ /
AVŚ, 3, 16, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 11, 1, 34.1 yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām /
AVŚ, 13, 3, 11.2 jyotir vasāne sadam apramādam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 35.2 devā no yathā sadamidvṛdhe san na prāyuvo rakṣitāro dive dive svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
Vaitānasūtra
VaitS, 3, 14, 1.4 tat saṃdhatsvājyenota vardhayasvānāgaso yathā sadam it saṃkṣiyema /
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
Ṛgveda
ṚV, 1, 27, 3.2 pāhi sadam id viśvāyuḥ //
ṚV, 1, 36, 20.2 rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha //
ṚV, 1, 89, 1.2 devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive //
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 122, 10.2 visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ //
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ /
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 4, 3, 12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ //
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 12, 5.2 mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 41, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 80, 3.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 7, 3.1 agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam /
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 2, 13.1 sadaṃ ekamekaṃ tasthuṣaḥ pañcatriṃśād daśaparam /
ṚVKh, 1, 5, 11.2 brahmacakre yuvayor vardhanāni dhattaṃ tasmai sadam arātidabdhim //
Śvetāśvataropaniṣad
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //