Occurrences

Carakasaṃhitā
Nyāyasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Vim., 8, 67.3 tāḥ sarvāḥ samavekṣya sarvaṃ vākyaṃ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṃ vā /
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Nyāyasūtra
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
Kūrmapurāṇa
KūPur, 1, 7, 5.1 taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ prabhuḥ /
KūPur, 1, 7, 7.1 tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha /
KūPur, 2, 25, 2.1 dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
KūPur, 2, 25, 11.1 asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 3.2 asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ //
LiPur, 1, 70, 144.1 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam /
Viṣṇupurāṇa
ViPur, 1, 5, 8.1 taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ //
ViPur, 1, 5, 12.1 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat /
ViPur, 1, 5, 15.2 asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān //
ViPur, 1, 6, 15.2 prajāsu tāsu maitreya rāgādikam asādhakam //
Bhāgavatapurāṇa
BhāgPur, 11, 20, 12.2 sādhakaṃ jñānabhaktibhyām ubhayaṃ tad asādhakam //