Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 35.2 sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ //
RājNigh, Guḍ, 65.2 arocakāsrapittaghnī sadā pathyā ca rocanī //
RājNigh, Guḍ, 68.1 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā /
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, Āmr, 257.2 śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā //
RājNigh, 12, 108.3 umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā //
RājNigh, Pānīyādivarga, 113.2 śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ //
RājNigh, Kṣīrādivarga, 66.2 cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā //
RājNigh, Kṣīrādivarga, 68.2 yoniśūle kaphe vāte durnāmni ca hitaṃ sadā //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /