Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 2, 178.2 sadā kaitakavarjyāni divyāni vidalāni ca //
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 4, 353.1 dvandvamelāpamūṣāyāṃ sāraṇe yojayetsadā /
ĀK, 1, 6, 88.1 nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam /
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 10, 126.1 svecchāgatir mahendrādyair nirjaraiḥ sevyate sadā /
ĀK, 1, 11, 4.2 sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām //
ĀK, 1, 12, 148.2 acchatailagirir nāmnā tadagre vidyate sadā //
ĀK, 1, 12, 199.1 ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
ĀK, 1, 14, 47.2 yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane //
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 115.1 māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā /
ĀK, 1, 15, 262.1 karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā /
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 15, 442.1 sadaivamupayuñjāno jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 526.1 pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
ĀK, 1, 15, 534.2 śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā //
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
ĀK, 1, 19, 2.3 kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā //
ĀK, 1, 19, 72.1 guṭyanvitaṃ ca tāmbūlaṃ yatheṣṭaṃ bhakṣayetsadā /
ĀK, 1, 19, 204.2 caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet //
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 31.1 tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā /
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
ĀK, 1, 20, 70.1 haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye /
ĀK, 1, 20, 73.2 prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā //
ĀK, 1, 20, 123.2 jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā //
ĀK, 1, 20, 142.1 uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
ĀK, 1, 20, 154.1 sadāśivādidaivaṃ ca brahmarandhragataṃ sadā /
ĀK, 1, 21, 91.1 loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 23, 85.1 tadbhasma divyaṃ yuñjīta sadā roge rasāyane /
ĀK, 1, 25, 100.2 auṣadhājyādiyogena lohadhātvādikaṃ sadā //
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
ĀK, 2, 9, 14.1 kālikārahitaḥ sūtaḥ sadā bhavati pārvati /