Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 1, 8.1 manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam /
SkPur (Rkh), Revākhaṇḍa, 1, 28.2 aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā //
SkPur (Rkh), Revākhaṇḍa, 1, 50.1 bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 1, 50.2 daurvāsasaṃ pañcamaṃ ca smṛtaṃ bhāgavate sadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, 8, 54.2 sadā sevyā mahābhāgā dharmavṛddhyarthakāribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 16.2 tairvinā cāhamekastu mūko 'dho jaḍavatsadā //
SkPur (Rkh), Revākhaṇḍa, 10, 60.2 idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 52.1 svāgataṃ te muniśreṣṭha sadaiva kalahapriya /
SkPur (Rkh), Revākhaṇḍa, 26, 88.2 yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 122.2 sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam //
SkPur (Rkh), Revākhaṇḍa, 26, 127.1 avyucchinnā sadā rājñi santatir jāyate bhuvi /
SkPur (Rkh), Revākhaṇḍa, 27, 4.1 vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 29, 34.2 triṣu lokeṣu vikhyātā narmadāsaṅgame sadā //
SkPur (Rkh), Revākhaṇḍa, 31, 2.2 ūrdhvabāhurnirālambacakāra bhramaṇaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 34, 10.3 uttare narmadākūle sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 36, 11.1 vratopavāsasaṃkhinno japahomarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 38, 66.2 tapaścacāra bhagavāñjapasnānarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 42, 21.1 tasya tattvena rakṣā ca tvayā kāryā sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 43, 24.2 saṃniyamya sadātmānaṃ jñānacakṣur naro hi saḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 44, 32.1 guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 49, 15.1 tiṣṭhate ca sadā tatra viṣṇupādāgrasaṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 49, 23.2 parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 49, 26.2 saṃrakṣanti ca tattīrthaṃ devabhṛtyagaṇāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 50, 10.2 ete viprāḥ sadā tyājyāḥ paribhāvya prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 27.2 kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 52, 13.1 śuśrūṣanti sadā tasya putrāḥ pañca prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 4.1 tasya rājye sadā dharmo nādharmo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 53, 5.1 svadharmanirataścaiva yuddhātithyapriyaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 127.2 ghātitā jantavo bhadre nirdagdhāḥ parvatāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 60, 86.2 tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 23.1 yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 67, 7.3 svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet //
SkPur (Rkh), Revākhaṇḍa, 67, 108.2 rakṣati ca sadā kālaṃ grahavyāpārarūpataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 11.2 kadrūśca vinatā nāma hṛṣṭe ca vanite sadā //
SkPur (Rkh), Revākhaṇḍa, 72, 41.1 arcayanti sadā pārtha nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 72, 44.2 brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 60.2 tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 76, 21.2 pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 76, 22.1 vṛddhiṃ yātu sadā vaṃśo jñātivargo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 78, 7.2 trikālajño jagannātha gītajño 'haṃ sadā bhave //
SkPur (Rkh), Revākhaṇḍa, 78, 25.2 ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca //
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 83, 35.2 tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 83, 35.2 tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 83, 37.1 āsakto 'sau sadā kālaṃ pāpadharmair nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 90.3 etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 105.1 marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 108.2 prasrāve saṃsthitā yasmāt tasmād vandyā sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 69.1 gāyatrīpāṭhamātrāṃśca vikarmaviratān sadā /
SkPur (Rkh), Revākhaṇḍa, 85, 80.1 tasya vāsaḥ sadā rājanna naśyati kadācana /
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 90, 29.1 jaya kṣīrodaśayana jaya lakṣmyā sadā vṛta /
SkPur (Rkh), Revākhaṇḍa, 90, 87.2 ye vasanti sadākālaṃ pādapadmāśrayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 9.2 vijayī sa sadā nūnamādhivyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 9.2 brāhmaṇe śaucasampanne svadāranirate sadā //
SkPur (Rkh), Revākhaṇḍa, 97, 22.1 dharmeṇa pālayellokānīśavatpūjyate sadā /
SkPur (Rkh), Revākhaṇḍa, 97, 26.2 nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 113.2 putradārasamopeto gṛhakṣetrarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 182.2 vedābhyāsaratānnityaṃ svadāraniratānsadā //
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 118, 30.1 abhakṣyā tena saṃjātā sadākālaṃ vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 118, 36.3 atra saṃsthāpayiṣyāmi sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 120, 14.2 bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 121, 7.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 121, 8.1 nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 150, 38.2 atra tīrthe jagannātha sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 155, 42.1 tayostadvacanaṃ śrutvā sadā vaivasvato yamaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 11.3 asminsthāne sadā stheyaṃ saha devairasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 168, 25.2 sadā saṃnihito 'pyatra tīrthe bhavitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 169, 6.1 dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 169, 18.2 kriyamāṇe 'pyaharahaḥ śrāddhe matpitaraḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 171, 14.1 abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 171, 49.2 ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 172, 13.1 bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 178, 21.3 praviśasva sadā revāṃ tvamatraiva ca mūrtinā //
SkPur (Rkh), Revākhaṇḍa, 182, 56.1 ākhyānametacca sadā yaśasyaṃ svargyaṃ dhanyaṃ putryamāyuṣyakāri /
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 184, 5.2 praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 186, 23.1 saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat /
SkPur (Rkh), Revākhaṇḍa, 186, 34.1 tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau /
SkPur (Rkh), Revākhaṇḍa, 186, 37.1 mātṛvatpratipālyaṃ te sadā devi puraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 190, 9.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 190, 10.1 nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 193, 29.1 varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam /
SkPur (Rkh), Revākhaṇḍa, 194, 52.1 asminpuṇye sureśāna vastuṃ vāñchāmahe sadā /
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 34.1 upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 16.2 narmadāyāṃ vasannityaṃ narmadāmbu pibansadā /
SkPur (Rkh), Revākhaṇḍa, 225, 21.1 sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā /
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //