Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 1, 120.3 viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.10 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 175.3 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 2, 166.2 gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā //
HBhVil, 2, 180.2 sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ //
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 2, 219.2 bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
HBhVil, 3, 6.2 gṛhasthena sadā kāryam ācāraparipālanam /
HBhVil, 3, 14.1 tato 'bhyaset prayatnena sadācāraṃ sadā dvijaḥ /
HBhVil, 3, 19.2 tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ //
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 126.3 idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
HBhVil, 3, 133.2 prātaḥkāle sadā kuryān nirmālyottāraṇaṃ budhaḥ /
HBhVil, 3, 150.2 paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ //
HBhVil, 3, 218.3 parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi //
HBhVil, 3, 219.3 parṇādinā viśuddhena jihvollekhaḥ sadaiva hi //
HBhVil, 3, 239.2 aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā /
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 3, 253.2 prātaḥsnānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā /
HBhVil, 3, 292.3 ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā //
HBhVil, 3, 339.3 sarve te tṛptim āyāntu maddattenāmbunā sadā //
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 118.2 āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ /
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /
HBhVil, 4, 163.2 lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ //
HBhVil, 4, 168.2 śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā /
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 233.2 kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam //
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 268.2 nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ //
HBhVil, 4, 271.2 nivasanti sadā yasya yasya dehe sudarśanam //
HBhVil, 4, 334.1 sadā prītamanās tasya kṛṣṇa devakīnandanaḥ /
HBhVil, 4, 335.2 bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ //
HBhVil, 4, 352.3 gurur eva paraṃ brahma tasmāt sampūjayet sadā //
HBhVil, 4, 357.2 pitur ādhikyabhāvena ye'rcayanti guruṃ sadā /
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 5, 2.9 sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ //
HBhVil, 5, 36.2 sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam //
HBhVil, 5, 270.2 saptatālapramāṇena vāmanaṃ kārayet sadā //
HBhVil, 5, 278.1 śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā /
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 287.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā //
HBhVil, 5, 313.2 nivasāmi sadā brahman śālagrāmākhyaveśmani /
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 368.2 śālagrāmaśilācakre yathā sa ramate sadā //
HBhVil, 5, 371.1 yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ /
HBhVil, 5, 394.1 śālagrāmaśilāyāṃ tu sadā putra vasāmy aham /