Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 1, 4, 11.1 ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
KSS, 1, 4, 137.2 vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva //
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 144.1 tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā /
KSS, 1, 7, 109.2 akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā //
KSS, 2, 1, 76.2 kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayan sadā //
KSS, 2, 2, 143.2 ata eva sadā vastrairbhojanaiścopacaryase //
KSS, 2, 3, 3.1 sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām /
KSS, 2, 3, 4.2 anināya ca saṃyamya sadā mattān vanadvipān //
KSS, 2, 3, 8.2 asti codayano nāma vipakṣaḥ sa ca me sadā //
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 5, 84.1 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 5, 121.1 sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 1, 19.2 pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ //
KSS, 3, 1, 142.2 madvākyādayametasyāḥ samayaścāstu vaḥ sadā //
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 6, 28.2 bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā //
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 168.2 vikrīṇīṣe sadetyeṣa pṛṣṭo 'smābhir na jalpati //
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 2, 137.1 etām aṅke sadā kṛtvā vipinena bhramann aham /
KSS, 4, 2, 257.2 svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 2, 215.2 sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham //
KSS, 5, 3, 4.1 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
KSS, 6, 2, 54.1 tasyāstasthau ca sadratnasopānāyāstaṭe sadā /