Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Su, Sū., 8, 20.2 tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā //
Su, Sū., 12, 38.1 uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā /
Su, Sū., 15, 35.2 atyantagarhitāvetau sadā sthūlakṛśau narau /
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 20, 24.2 teṣām eva viśeṣeṇa sadā rogavivardhanaḥ //
Su, Sū., 29, 42.1 granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ /
Su, Sū., 34, 18.1 vaidyastu guṇavān ekastārayedāturān sadā /
Su, Sū., 35, 34.1 karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau /
Su, Sū., 45, 40.1 śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā /
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Sū., 46, 438.1 balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate /
Su, Sū., 46, 492.1 ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā /
Su, Nid., 3, 21.2 tarpayanti sadā mūtraṃ saritaḥ sāgaraṃ yathā //
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Śār., 3, 27.1 mārgād vikrāntajaṅghālaṃ sadā vanacaraṃ sutam /
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Su, Cik., 2, 79.1 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā /
Su, Cik., 3, 62.2 etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu //
Su, Cik., 16, 33.2 snehopanāhau kuryācca sadā cāpyanulomanam //
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Cik., 24, 45.2 vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām //
Su, Cik., 24, 59.1 uṣṇena śirasaḥ snānamahitaṃ cakṣuṣaḥ sadā /
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 72.1 sukhapracāramojasyaṃ sadā pādatradhāraṇam /
Su, Cik., 24, 73.1 pādābhyām anupānadbhyāṃ sadā caṅkramaṇaṃ nṛṇām /
Su, Cik., 24, 109.1 śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ /
Su, Cik., 25, 27.1 tenābhyañjyāt sadā pālīṃ susvinnām atimarditām /
Su, Cik., 27, 3.2 prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā //
Su, Cik., 28, 23.2 sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet //
Su, Cik., 28, 24.2 alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca //
Su, Cik., 30, 20.1 ādityaparṇinī jñeyā sadādityānuvartinī /
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Cik., 37, 54.1 sadānuvāsayeccāpi bhojayitvārdrapāṇinam /
Su, Cik., 40, 56.2 dadyātsarpiḥ sadā pitte majjānaṃ ca samārute //
Su, Ka., 1, 34.1 veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā /
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Ka., 6, 7.1 sadā sarvaviṣārtānāṃ sarvathaivopayujyate /
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 12, 14.2 vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā //
Su, Utt., 12, 24.1 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā /
Su, Utt., 12, 33.1 madhūkasāraṃ madhunā yojayeccāñjane sadā /
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 18, 97.2 etadbhadrodayaṃ nāma sadaivārhati bhūmipaḥ //
Su, Utt., 27, 19.2 sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam //
Su, Utt., 32, 6.2 elā hareṇavaścāpi yojyā uddhūpane sadā //
Su, Utt., 39, 122.2 cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā //
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Su, Utt., 58, 18.2 vedanāvānati sadā mūtramārganirodhanaḥ //
Su, Utt., 58, 56.1 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā /
Su, Utt., 62, 16.2 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //