Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Skandapurāṇa
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 27.1 asāv ahaṃ bho iti śrotre saṃspṛśya manaḥsamādhānārtham //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 1.0 sāvitrīṃ bho anubrūhīti //
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 1.4 sa bho3 iti pratiśuśrāva /
Chāndogyopaniṣad
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.9 so 'haṃ satyakāmo jābālo 'smi bho iti //
ChU, 4, 14, 2.4 ko nu mānuśiśyād bho itīhāpeva nihnute /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
Gautamadharmasūtra
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 31, 7.0 trīn vedān brūte bho iti //
GB, 1, 1, 31, 11.0 bho iti //
GB, 1, 1, 31, 14.0 bho iti //
GB, 1, 1, 32, 12.0 sa ha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsau vā ahaṃ bho maitreyaḥ //
GB, 1, 2, 5, 18.0 tam upasaṃgṛhya papracchādhīhi bho kiṃ puṇyam iti //
GB, 1, 3, 6, 10.0 sa bho gautamasya putreti hāsmā asūyā pratiśrutaṃ pratiśuśrāva //
GB, 1, 3, 13, 1.0 evam evaitad bho yathā bhavān āha //
GB, 1, 3, 14, 1.0 evam evaitad bho bhagavan yathā bhavān āha //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 23, 6.1 upaniṣadam bho brūhīti /
Kauśikasūtra
KauśS, 12, 1, 8.1 athodakam āhārayati pādyaṃ bho iti //
KauśS, 12, 1, 13.2 saviṣṭaram āsanam bho iti //
KauśS, 12, 1, 17.1 athodakam āhārayatyarghyaṃ bho iti //
KauśS, 12, 1, 21.1 athodakam āhārayatyācamanīyaṃ bho iti //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 24.1 athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante //
KauśS, 12, 3, 27.1 athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 1.1 ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair vā //
Khādiragṛhyasūtra
KhādGS, 2, 4, 21.0 adhīhi bho ityupasīdet //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
Mānavagṛhyasūtra
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 18.0 asāvahaṃ bho iti pratyāha //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 5, 24.0 adhīhi bho ity upaviśya japati //
VārGS, 11, 10.1 naiva bho ityāha /
Āpastambadharmasūtra
ĀpDhS, 1, 5, 12.0 sadā mahāntam apararātram utthāya guros tiṣṭhan prātarabhivādam abhivādayītāsāv ahaṃ bho iti //
ĀpDhS, 1, 10, 15.0 gurusaṃnidhau cādhīhi bho ity uktvādhīyīta //
Āpastambagṛhyasūtra
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 3, 10, 2.1 idaṃ vatsyāmo bho iti //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 4, 2.2 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.4 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.6 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.8 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.10 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.12 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.14 veda bho3 iti hovāca /
ŚBM, 10, 3, 4, 2.16 veda bho3 iti hovāca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 3.1 ayam ahaṃ bho 3 iti triḥ procya //
ŚāṅkhGS, 2, 2, 5.0 asāv ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 7.0 samānārṣeyo 'haṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 9.0 brahmacāry ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 5, 10.0 adhīhi bho 3 ity uktvā //
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 2, 7, 8.0 sāvitrīṃ bho 3 anubrūhītītaraḥ //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 12, 3.0 caritaṃ bho 3 iti pratyukte //
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
ŚāṅkhGS, 4, 8, 16.0 viratāḥ sma bho 3 ity uktvā yathārtham //
ŚāṅkhGS, 4, 12, 5.0 asāv ahaṃ bho 3 ity ātmano nāmādiśya vyatyasya pāṇī //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
Ṛgvedakhilāni
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 17.0 bhobhagoaghoapūrvasya yo 'śi //
Buddhacarita
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
Lalitavistara
LalVis, 5, 76.7 evaṃ cāhur anye 'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti //
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 84.3 iha bho devātideva praviśa /
LalVis, 7, 84.7 iha bho aninditayaśaḥ praviśa /
LalVis, 7, 84.9 iha bho asamasama praviśa /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 10, 9.3 āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śikṣāpayiṣyasi /
Mahābhārata
MBh, 1, 3, 15.2 bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ /
MBh, 1, 3, 26.2 bho āruṇe pāñcālya kvāsi /
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 54.2 bho upamanyo kvāsi /
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 55, 3.31 tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ //
MBh, 1, 157, 16.45 paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram /
MBh, 1, 175, 20.2 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam /
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 43, 11.1 bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati /
MBh, 3, 43, 11.1 bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati /
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 154, 27.1 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ /
MBh, 3, 154, 27.1 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ /
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 275, 26.2 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ /
MBh, 3, 275, 26.2 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ /
MBh, 6, 55, 55.2 sādhu pārtha mahābāho sādhu bho pāṇḍunandana //
MBh, 6, 70, 13.1 bho bho kauravadāyāda sahāsmābhir mahābala /
MBh, 6, 70, 13.1 bho bho kauravadāyāda sahāsmābhir mahābala /
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 9, 37, 38.1 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai /
MBh, 9, 37, 38.1 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai /
MBh, 9, 50, 44.2 śiṣyatvam upagacchadhvaṃ vidhivad bho mametyuta //
MBh, 12, 192, 111.1 eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ /
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 12, 320, 24.1 tata ekākṣaraṃ nādaṃ bho ityeva samīrayan /
MBh, 12, 324, 10.1 bho rājan kena yaṣṭavyam ajenāhosvid auṣadhaiḥ /
MBh, 12, 327, 43.1 bho bhoḥ sabrahmakā devā ṛṣayaśca tapodhanāḥ /
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 13, 31, 44.1 bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ /
MBh, 13, 120, 9.2 bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 120, 9.2 bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana /
MBh, 14, 80, 8.1 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi /
MBh, 14, 80, 8.1 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi /
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 17, 2, 24.1 bho bho rājann avekṣasva patito 'haṃ priyastava /
MBh, 17, 2, 24.1 bho bho rājann avekṣasva patito 'haṃ priyastava /
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
Manusmṛti
ManuS, 2, 73.2 adhīṣva bho iti brūyād virāmo 'stv iti cāramet //
ManuS, 2, 124.2 nāmnām svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ //
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
Rāmāyaṇa
Rām, Ay, 40, 14.1 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
Rām, Ay, 40, 14.1 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 36, 8.1 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ /
Bhallaṭaśataka
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 243.2 bho paśya dayitāpatye duhituḥ prakriyām iti //
BKŚS, 17, 104.2 śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ //
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 18, 415.1 athoccair āraṭāmi sma bho bho tyajata sāhasam /
BKŚS, 18, 415.1 athoccair āraṭāmi sma bho bho tyajata sāhasam /
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
Divyāvadāna
Divyāv, 2, 190.0 sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 4, 58.0 no bho gautama kiliñjamātram //
Divyāv, 4, 63.0 kapitthamātram no bho gautama sarṣapacatuṣṭayabhāgamātram //
Divyāv, 4, 66.0 tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 13, 478.1 niṣadya bhikṣūnāmantrayate sma māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi //
Divyāv, 13, 514.1 ityevaṃ bho bhikṣavaḥ śikṣitavyam //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Kūrmapurāṇa
KūPur, 1, 9, 16.1 bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam /
KūPur, 1, 9, 16.1 bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam /
KūPur, 1, 25, 99.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
KūPur, 1, 33, 28.1 bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi /
KūPur, 1, 33, 28.1 bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi /
KūPur, 2, 12, 19.1 asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
Laṅkāvatārasūtra
LAS, 2, 153.18 tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ /
Liṅgapurāṇa
LiPur, 1, 19, 13.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 35, 15.1 bho dadhīca mahābhāga devadevamumāpatim /
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 41, 54.2 bho bho vada mahābhāga ānandayasi me manaḥ //
LiPur, 1, 41, 54.2 bho bho vada mahābhāga ānandayasi me manaḥ //
LiPur, 1, 42, 31.1 pitāmahaś ca bho nandinnavatīrṇe maheśvare /
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 26.2 tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam //
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 71, 78.1 gantumarhasi nāśāya bho tūrṇaṃ puravāsinām /
LiPur, 1, 80, 46.1 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ /
LiPur, 1, 80, 46.1 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ /
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
Matsyapurāṇa
MPur, 48, 39.1 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ /
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 139, 2.1 bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam /
MPur, 150, 141.1 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ /
MPur, 153, 37.1 bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam /
MPur, 153, 37.1 bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam /
Saṃvitsiddhi
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
Tantrākhyāyikā
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 2, 232.1 bho vaṅkālaka evaṃ bhavān //
TAkhy, 2, 253.1 bho vaṅkāla somilakasya pañcāśaddīnārā vartante //
TAkhy, 2, 297.1 bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 5.0 śrutaṃ me bho gautama ṛṣīṇāṃ manaḥpradoṣeṇeti //
Viṣṇupurāṇa
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 11, 38.1 bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 17, 37.2 bho bhoḥ sarpāḥ durācāram enam atyantadurmatim /
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 2, 16, 5.2 bho vipra janasaṃmardo mahāneṣa nareśvare /
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
ViPur, 5, 13, 27.1 anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatāmiha /
ViPur, 5, 15, 13.2 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
ViPur, 5, 15, 13.2 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
ViPur, 5, 30, 38.1 bho śacī devarājasya mahiṣī tatparigraham /
ViPur, 5, 35, 13.1 bho bhoḥ kimetadbhavatā balabhadreritaṃ vacaḥ /
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 6, 41.1 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 2, 9, 29.1 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam /
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
Bhāratamañjarī
BhāMañj, 7, 772.1 bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
Hitopadeśa
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 1, 1.2 bho rājaputrāḥ śṛṇuta /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Kathāsaritsāgara
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 3, 2, 118.2 brūta bho lokapālāstanna ceddehaṃ tyajāmyaham //
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 4, 1, 53.1 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
KSS, 4, 2, 186.2 bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
Mukundamālā
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
Skandapurāṇa
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 14, 26.1 draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
Śukasaptati
Śusa, 4, 6.12 mama śaraṇaṃ bho janāḥ /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 67.1 sa tān uvāca bho devā liṅgaṃ sampādya rāvaṇaḥ /
GokPurS, 2, 26.2 bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam //
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
GokPurS, 3, 62.2 bho rājan tava pāpasya yadi niṣkṛtim icchasi //
GokPurS, 9, 65.1 tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija /
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
Haribhaktivilāsa
HBhVil, 1, 103.2 trāyasva bho jagannātha guro saṃsāravahninā /
HBhVil, 5, 430.2 śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 18, 24.2, 2.0 bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 26, 68.1 bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada /
SkPur (Rkh), Revākhaṇḍa, 29, 16.1 bhobho yakṣa mahāsattva varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 29, 16.1 bhobho yakṣa mahāsattva varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 33, 12.1 bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 12.1 bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 32.2 tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 7.1 bhobho mune mahāsattva alaṃ te vratamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 34, 7.1 bhobho mune mahāsattva alaṃ te vratamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 38, 2.2 kena kāryeṇa bho tāta mahādevo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 45, 21.2 bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 54, 21.2 udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā /
SkPur (Rkh), Revākhaṇḍa, 54, 70.2 bhobhoḥ sādho mahārāja citrasena mahīpate //
SkPur (Rkh), Revākhaṇḍa, 58, 12.1 bhobho vatse mahābhāge bhānumatyatitāpasi /
SkPur (Rkh), Revākhaṇḍa, 58, 12.1 bhobho vatse mahābhāge bhānumatyatitāpasi /
SkPur (Rkh), Revākhaṇḍa, 67, 37.1 bho nārada muniśreṣṭha jānīṣe keśavaṃ kvacit /
SkPur (Rkh), Revākhaṇḍa, 67, 85.3 bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham //
SkPur (Rkh), Revākhaṇḍa, 76, 4.1 bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 4.1 bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 4.2 bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 97, 113.1 satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune /
SkPur (Rkh), Revākhaṇḍa, 97, 113.1 satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune /
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 120, 10.1 bhobhoḥ kambo mahābhāga tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 131, 28.1 bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam /
SkPur (Rkh), Revākhaṇḍa, 153, 23.2 kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 8.2 bho māṇḍavya mahāsattva varadāste 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 12.2 bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 26.1 bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 26.1 bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 30.2 bhobhoḥ śṛṇudhva sarve 'tra sopādhyāyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 169.2 bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 169.2 bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 211, 4.2 bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam //
SkPur (Rkh), Revākhaṇḍa, 211, 4.2 bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.9 anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /