Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
Atharvaveda (Paippalāda)
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 6, 75, 2.1 paramāṃ taṃ parāvatam indro nudatu vṛtrahā /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
AVŚ, 11, 10, 27.2 tayendro hantu vṛtrahā vajreṇa triṣandhinā //
AVŚ, 18, 1, 38.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 3, 8.0 indro vai vṛtrahā //
KauṣB, 9, 3, 38.1 apeto janyam bhayam anyajanyaṃ ca vṛtrahan /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 3, 11, 4, 11.2 sa vṛtrahā śatakratur indrāya dadhur indriyam //
Nirukta
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.2 yanme kiṃcidupepsitamasmin karmaṇi vṛtrahan /
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 8.2 udite yad adya kac ca vṛtrahann ity ākālaṃ svastyayanam //
Taittirīyasaṃhitā
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 8, 9, 25.1 ayaṃ no rājā vṛtrahā //
Vaitānasūtra
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 8, 33.1 ātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
Ṛgveda
ṚV, 1, 16, 8.2 vṛtrahā somapītaye //
ṚV, 1, 81, 1.1 indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ /
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
ṚV, 3, 30, 5.1 utābhaye puruhūta śravobhir eko dṛḍham avado vṛtrahā san /
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 31, 21.1 adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt /
ṚV, 3, 40, 8.1 arvāvato na ā gahi parāvataś ca vṛtrahan /
ṚV, 3, 41, 4.1 rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 7.1 kim ād utāsi vṛtrahan maghavan manyumattamaḥ /
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 32, 1.1 ā tū na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 4, 32, 19.2 bhūridā asi vṛtrahan //
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 45, 5.1 tvam ekasya vṛtrahann avitā dvayor asi /
ṚV, 6, 47, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 8, 1, 14.1 amanmahīd anāśavo 'nugrāsaś ca vṛtrahan /
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 17, 9.2 vṛtrāṇi vṛtrahañ jahi //
ṚV, 8, 24, 2.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 27, 8.2 indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe //
ṚV, 8, 32, 11.1 yaḥ saṃsthe cicchatakratur ād īṃ kṛṇoti vṛtrahā /
ṚV, 8, 33, 1.2 pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate //
ṚV, 8, 33, 14.2 tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato //
ṚV, 8, 37, 1.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 2.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 3.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 4.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 5.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 6.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 45, 4.1 ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram /
ṚV, 8, 45, 25.1 yā vṛtrahā parāvati sanā navā ca cucyuve /
ṚV, 8, 46, 13.1 sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat //
ṚV, 8, 54, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚV, 8, 61, 15.1 indra spaᄆ uta vṛtrahā paraspā no vareṇyaḥ /
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 66, 3.2 sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā //
ṚV, 8, 66, 9.2 keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā //
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 77, 3.1 sam it tān vṛtrahākhidat khe arāṁ iva khedayā /
ṚV, 8, 82, 1.1 ā pra drava parāvato 'rvāvataś ca vṛtrahan /
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 8, 90, 1.2 upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ //
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 93, 2.2 ahiṃ ca vṛtrahāvadhīt //
ṚV, 8, 93, 15.1 ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam /
ṚV, 8, 93, 18.1 bodhinmanā id astu no vṛtrahā bhūryāsutiḥ /
ṚV, 8, 93, 20.2 vṛtrahā somapītaye //
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 96, 19.2 ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ //
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 10, 49, 6.1 ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam /
ṚV, 10, 74, 6.1 yad vāvāna purutamam purāṣāḍ ā vṛtrahendro nāmāny aprāḥ /
ṚV, 10, 103, 10.2 ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ //
ṚV, 10, 111, 6.1 vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
ṚV, 10, 152, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
Ṛgvedakhilāni
ṚVKh, 3, 6, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚVKh, 4, 6, 6.2 indro yad vṛtrahā veda tan me varcasa āyuṣe //
Mahābhārata
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 97, 18.1 vikramaṃ vṛtrahā jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 99, 3.32 vṛtrahā vikramaṃ jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 217, 17.2 tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca /
MBh, 3, 13, 119.2 api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ //
MBh, 3, 34, 81.3 āśīviṣasamair vīrair marudbhiriva vṛtrahā //
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 44, 26.2 harṣeṇotphullanayano na cātṛpyata vṛtrahā //
MBh, 3, 83, 111.1 yathā ca vṛtrahā sarvān sapatnān nirdahat purā /
MBh, 3, 159, 5.2 samprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha //
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 238, 23.1 bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā /
MBh, 5, 60, 18.1 aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā /
MBh, 6, 68, 30.2 vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā //
MBh, 6, 84, 16.2 navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā //
MBh, 7, 92, 43.2 abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm //
MBh, 7, 164, 67.2 api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ //
MBh, 7, 165, 109.2 api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ //
MBh, 9, 11, 63.2 babhūva hṛtavikrānto jambho vṛtrahaṇā yathā //
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 13, 40, 17.2 viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ //
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
Rāmāyaṇa
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Amarakośa
AKośa, 1, 52.1 sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā /
Liṅgapurāṇa
LiPur, 1, 102, 30.2 vajramāhārayattasya bāhum udyamya vṛtrahā //
Matsyapurāṇa
MPur, 7, 58.2 tataḥ sa cintayāmāsa kimetaditi vṛtrahā //
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 114.1 tataḥ kṣapayatastasya surasainyāni vṛtrahā /
Bhāratamañjarī
BhāMañj, 1, 138.2 āgato vṛtrahā tatra vālakhilyānvyalokayat //
BhāMañj, 1, 282.1 daityeṣvakṣīṇasainyeṣu devaiḥ saṃmantrya vṛtrahā /
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 1130.2 krīḍantamakṣaistaṃ dṛṣṭvā darpātprovāca vṛtrahā //
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
Skandapurāṇa
SkPur, 13, 33.1 vajram ākārayat tasya bāhumutkṣipya vṛtrahā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 22.2 vṛtrahā bhayamāpannaḥ svakīyaṃ cāsanaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 90, 20.1 guruṃ netrasahasreṇa prerayāmāsa vṛtrahā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 3.1 apeto janyaṃ bhayam anyajanyaṃ ca vṛtrahan /
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //