Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Bhāratamañjarī
Narmamālā
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 7, 1.3 puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma /
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
Mahābhārata
MBh, 1, 83, 9.2 abhyudgatāstvāṃ vayam adya sarve tattvaṃ pāte tava jijñāsamānāḥ //
Rāmāyaṇa
Rām, Su, 56, 86.2 pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 2.1 abhyudgataṃ budbudavat piṭikopacitaṃ vraṇam /
Daśakumāracarita
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
Divyāvadāna
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 194.0 evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 13, 374.1 uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ //
Divyāv, 13, 494.1 iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ //
Divyāv, 17, 255.1 sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 324.1 yugaṃdharāt parvatāduparivihāyasamabhyudgataḥ //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 17, 447.1 rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Divyāv, 18, 51.1 pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 423.1 yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni //
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Bhāratamañjarī
BhāMañj, 6, 250.2 vṛṣṭimabhyudgatāṃ ghorāṃ cichedāśu vṛkodaraḥ //
BhāMañj, 7, 628.1 tasmin abhyudgate dīptaśmaśrujihvāvilocane /
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
Narmamālā
KṣNarm, 1, 22.1 adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
Skandapurāṇa
SkPur, 13, 76.1 pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 95.1 yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //