Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Saundarānanda
Daśakumāracarita
Kātyāyanasmṛti
Skandapurāṇa
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 5, 7, 6.2 sarve no adya ditsanto 'rātiṃ prati haryata //
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 12, 4, 19.1 duradabhnainam āśaye yācitāṃ ca na ditsati /
Gautamadharmasūtra
GautDhS, 2, 3, 31.1 ditsato 'varuddhasya ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
Jaiminīyabrāhmaṇa
JB, 1, 266, 6.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 10.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 15.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
Pañcaviṃśabrāhmaṇa
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
Ṛgveda
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 2, 14, 10.2 vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa //
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 32, 20.2 bhūri ghed indra ditsasi //
ṚV, 6, 53, 3.1 aditsantaṃ cid āghṛṇe pūṣan dānāya codaya /
ṚV, 7, 32, 5.2 sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat //
ṚV, 8, 14, 2.1 śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe /
ṚV, 8, 14, 4.2 yad ditsasi stuto magham //
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 9, 61, 27.1 na tvā śataṃ cana hruto rādho ditsantam ā minan /
Mahābhārata
MBh, 1, 13, 25.1 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ /
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 39, 16.2 dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama /
MBh, 1, 103, 12.2 ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata //
MBh, 1, 121, 16.3 brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ /
MBh, 1, 121, 17.4 rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu /
MBh, 1, 154, 8.2 droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ //
MBh, 1, 180, 1.2 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane /
MBh, 1, 213, 21.12 ditsatā sodarāṃ tasmai patatrivaraketunā /
MBh, 5, 85, 6.1 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu /
MBh, 5, 85, 9.2 na ca ditsasi tebhyastāṃstacchamaṃ kaḥ kariṣyati //
MBh, 5, 98, 19.2 jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā //
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 12, 192, 72.1 saṃśrutya yo na ditseta yācitvā yaśca necchati /
MBh, 13, 2, 22.2 na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām //
Manusmṛti
ManuS, 10, 113.2 yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //
Saundarānanda
SaundĀ, 2, 18.2 nādidāsīd aditsīttu saumukhyāt svaṃ svamarthavat //
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
Daśakumāracarita
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 3, 191.1 anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābhikramaṇāya ditsitam //
DKCar, 2, 4, 156.0 tāmimāṃ mālavendranandanāya darpasārāya vidhivadvardhayitvā ditsāmi //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 605.2 paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ //
Skandapurāṇa
SkPur, 17, 24.1 yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam /
Āryāsaptaśatī
Āsapt, 2, 205.2 akaruṇaḥ punar api ditsasi suratadurabhyāsam asmākam //