Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 4.3 yojayānām avistīrṇāñjāmadagnyaḥ pratāpavān //
MBh, 1, 2, 140.2 yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān //
MBh, 1, 2, 160.2 saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān /
MBh, 1, 6, 8.1 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān /
MBh, 1, 25, 7.7 pṛṣṭaśca pitrā balavān vainateyaḥ pratāpavān /
MBh, 1, 28, 14.1 vinardann iva cākāśe vainateyaḥ pratāpavān /
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 57, 103.1 tathaiva sahadevācca śrutasenaḥ pratāpavān /
MBh, 1, 59, 20.1 virocanasya putro 'bhūd balir ekaḥ pratāpavān /
MBh, 1, 61, 12.1 ketumān iti vikhyāto yastato 'nyaḥ pratāpavān /
MBh, 1, 61, 86.1 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān /
MBh, 1, 61, 86.9 so 'rjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān /
MBh, 1, 61, 90.3 tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān //
MBh, 1, 65, 8.3 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān //
MBh, 1, 69, 47.1 sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān /
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 96, 31.8 kavacī baddhanistriṃśastalabaddhaḥ pratāpavān /
MBh, 1, 107, 37.3 yuyutsuśca mahātejā vaiśyāputraḥ pratāpavān /
MBh, 1, 112, 12.1 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān /
MBh, 1, 119, 24.1 tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān /
MBh, 1, 121, 6.1 agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān /
MBh, 1, 122, 1.2 tato drupadam āsādya bhāradvājaḥ pratāpavān /
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 154, 14.1 tato drupadam āsādya bhāradvājaḥ pratāpavān /
MBh, 1, 155, 51.7 upākarod astrahetor bhāradvājaḥ pratāpavān //
MBh, 1, 166, 3.5 akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān //
MBh, 1, 166, 13.2 ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān //
MBh, 1, 177, 11.1 samudrasenaputraśca candrasenaḥ pratāpavān /
MBh, 1, 181, 19.4 nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān /
MBh, 1, 189, 28.4 viśvabhug ṛtadhāmā ca śibir indraḥ pratāpavān /
MBh, 1, 192, 7.20 caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān /
MBh, 1, 192, 7.151 tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 1, 194, 22.2 śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān /
MBh, 1, 206, 34.1 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān /
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 2, 11, 61.1 samāpya ca hariścandro mahāyajñaṃ pratāpavān /
MBh, 2, 13, 9.2 rājan senāpatir jātaḥ śiśupālaḥ pratāpavān //
MBh, 2, 28, 10.2 jigāya samare vīrāvāśvineyaḥ pratāpavān //
MBh, 2, 28, 12.1 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān /
MBh, 2, 28, 53.2 nyavartata tato dhīmān sahadevaḥ pratāpavān //
MBh, 2, 33, 30.1 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān /
MBh, 2, 39, 9.3 cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān //
MBh, 2, 39, 18.1 prahasaṃścābravīd vākyaṃ cedirājaḥ pratāpavān /
MBh, 2, 42, 17.1 tatastad vacanaṃ śrutvā śiśupālaḥ pratāpavān /
MBh, 2, 42, 41.1 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 2, 42, 45.2 yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān //
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 68, 37.3 pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān //
MBh, 3, 7, 18.1 tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān /
MBh, 3, 32, 30.2 vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān //
MBh, 3, 42, 9.1 tathā lokāntakṛcchrīmān yamaḥ sākṣāt pratāpavān /
MBh, 3, 84, 4.2 abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān /
MBh, 3, 104, 6.3 rūpasattvabalopetaḥ sa cāputraḥ pratāpavān //
MBh, 3, 110, 12.1 śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān /
MBh, 3, 114, 17.2 yatrāyajata kaunteya viśvakarmā pratāpavān //
MBh, 3, 117, 11.1 tato yajñena mahatā jāmadagnyaḥ pratāpavān /
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 3, 142, 15.1 śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān /
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 152, 12.3 tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān /
MBh, 3, 185, 2.2 vivasvataḥ suto rājan paramarṣiḥ pratāpavān /
MBh, 3, 230, 2.1 gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān /
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 281, 59.1 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān /
MBh, 4, 32, 25.1 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 53, 3.2 sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān //
MBh, 4, 59, 1.2 tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān /
MBh, 4, 59, 34.2 śaśaṃsa devarājāya citrasenaḥ pratāpavān //
MBh, 4, 64, 32.2 antardhānaṃ gatastāta devaputraḥ pratāpavān /
MBh, 4, 66, 15.1 tasya tad vacanaṃ śrutvā matsyarājaḥ pratāpavān /
MBh, 4, 66, 22.1 pāṇḍavāṃśca tataḥ sarvānmatsyarājaḥ pratāpavān /
MBh, 5, 9, 20.1 sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān /
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 5, 139, 44.1 dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān /
MBh, 5, 149, 72.2 sātyakiśca rathodāro yuyudhānaḥ pratāpavān //
MBh, 5, 164, 18.2 ekībhūtān api raṇe divyair astraiḥ pratāpavān //
MBh, 5, 164, 35.1 prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān /
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 5, 178, 4.1 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān /
MBh, 5, 179, 17.1 gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān /
MBh, 5, 181, 3.2 akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān //
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 184, 5.1 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān /
MBh, 6, BhaGī 1, 12.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 47, 12.1 tam anvayānmaheṣvāso bhāradvājaḥ pratāpavān /
MBh, 6, 47, 22.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 49, 8.1 tataḥ punar ameyātmā bhāradvājaḥ pratāpavān /
MBh, 6, 49, 16.1 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
MBh, 6, 50, 102.1 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān /
MBh, 6, 60, 47.2 nanāda balavannādaṃ bhagadattaḥ pratāpavān //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 65, 22.1 śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān /
MBh, 6, 71, 31.1 sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān /
MBh, 6, 73, 20.2 saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān //
MBh, 6, 73, 46.1 jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān /
MBh, 6, 73, 48.2 tatrāpaśyanmaheṣvāso bhāradvājaḥ pratāpavān /
MBh, 6, 73, 62.1 tasyābhipatatastūrṇaṃ bhāradvājaḥ pratāpavān /
MBh, 6, 79, 37.1 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān /
MBh, 6, 83, 7.1 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān /
MBh, 6, 83, 8.1 droṇād anantaraṃ yatto bhagadattaḥ pratāpavān /
MBh, 6, 91, 36.1 tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān /
MBh, 6, 91, 65.2 nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān //
MBh, 6, 96, 25.1 sa evam ukto balavān rākṣasendraḥ pratāpavān /
MBh, 6, 97, 46.1 pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān /
MBh, 6, 97, 53.2 abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān //
MBh, 6, 101, 28.1 putrasya tava tad vākyaṃ śrutvā śalyaḥ pratāpavān /
MBh, 6, 103, 15.2 tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān //
MBh, 6, 107, 44.1 uraḥsthena babhau tena bhīmasenaḥ pratāpavān /
MBh, 6, 109, 12.2 tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān /
MBh, 6, 109, 23.1 viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān /
MBh, 6, 112, 26.2 apovāha raṇe rājan sahadevaḥ pratāpavān //
MBh, 6, 112, 54.1 pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān /
MBh, 6, 112, 56.1 tato gajagato rājā bhagadattaḥ pratāpavān /
MBh, 6, 113, 25.1 śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān /
MBh, 6, 115, 25.1 sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān /
MBh, 7, 12, 27.1 mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān /
MBh, 7, 13, 30.2 nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 14, 7.1 vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān /
MBh, 7, 20, 6.1 sa śīghrataram ādāya dhanur anyat pratāpavān /
MBh, 7, 30, 20.1 taṃ dahantam anīkāni droṇaputraḥ pratāpavān /
MBh, 7, 36, 19.2 nṛtyann iva mahārāja cāpahastaḥ pratāpavān //
MBh, 7, 38, 7.1 nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān /
MBh, 7, 38, 9.1 athābravīnmahāprājño bhāradvājaḥ pratāpavān /
MBh, 7, 39, 27.1 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān /
MBh, 7, 42, 10.2 cicheda prahasan rājā dharmaputraḥ pratāpavān //
MBh, 7, 64, 19.2 vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 74, 26.1 vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān /
MBh, 7, 98, 42.1 tānnihatya raṇe rājan bhāradvājaḥ pratāpavān /
MBh, 7, 98, 58.1 vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān /
MBh, 7, 101, 4.2 akrīḍata raṇe rājan bhāradvājaḥ pratāpavān //
MBh, 7, 101, 35.2 preṣayāmāsa samare bhāradvājaḥ pratāpavān //
MBh, 7, 104, 29.1 nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān /
MBh, 7, 106, 36.2 vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān //
MBh, 7, 106, 51.1 tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 7, 111, 1.2 tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān /
MBh, 7, 120, 64.1 rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān /
MBh, 7, 120, 68.1 athānyad dhanur ādāya sūtaputraḥ pratāpavān /
MBh, 7, 130, 14.2 abhyavartata saṃkruddhaḥ śibī rājan pratāpavān //
MBh, 7, 131, 39.1 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 134, 34.2 pratyudyayau tadā karṇo yathā śakraḥ pratāpavān //
MBh, 7, 135, 24.1 tatastam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 141, 21.1 tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān /
MBh, 7, 142, 4.1 tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān /
MBh, 7, 143, 27.2 eka eva jvalaṃstasthau vṛṣasenaḥ pratāpavān //
MBh, 7, 145, 9.1 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 146, 48.1 drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 150, 41.1 sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 152, 38.2 dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān //
MBh, 7, 156, 16.1 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān /
MBh, 7, 164, 84.1 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān /
MBh, 7, 164, 117.1 tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān /
MBh, 7, 165, 106.1 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān /
MBh, 7, 169, 28.2 yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān //
MBh, 8, 4, 4.2 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān /
MBh, 8, 4, 70.1 janamejayo gadāyodhī pārvatīyaḥ pratāpavān /
MBh, 8, 9, 10.2 duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān //
MBh, 8, 17, 37.1 athānyad dhanur ādāya sahadevaḥ pratāpavān /
MBh, 8, 17, 43.1 tataḥ kruddho mahārāja sahadevaḥ pratāpavān /
MBh, 8, 22, 61.2 evam uktvā mahārāja tava putrāḥ pratāpavān /
MBh, 8, 32, 77.1 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān /
MBh, 8, 39, 23.1 athānyad dhanur ādāya droṇaputraḥ pratāpavān /
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 8, 40, 49.1 athāparān mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 40, 64.1 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān /
MBh, 8, 40, 113.1 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān /
MBh, 8, 42, 23.1 athābravīn mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 42, 42.1 evam uktvā mahārāja vāsudevaḥ pratāpavān /
MBh, 8, 42, 47.1 sa vidhvastaiḥ śarair ghorair droṇaputraḥ pratāpavān /
MBh, 8, 44, 3.2 dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān /
MBh, 8, 44, 40.2 tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān /
MBh, 8, 44, 43.1 saubalas tasya samare kruddho rājan pratāpavān /
MBh, 8, 45, 3.1 tataḥ kruddho mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 45, 33.1 evam uktvā mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 51, 40.1 adyeti dve dine vīro bhāradvājaḥ pratāpavān /
MBh, 8, 55, 24.1 śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān /
MBh, 8, 55, 25.2 vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān //
MBh, 8, 55, 46.1 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān /
MBh, 8, 55, 53.1 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān /
MBh, 8, 55, 56.1 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān /
MBh, 8, 55, 64.1 pratihatya tu vegena bhīmasenaḥ pratāpavān /
MBh, 8, 56, 7.2 aparāhṇe mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 56, 25.2 yad ekaḥ samare śūrān sūtaputraḥ pratāpavān //
MBh, 8, 57, 63.2 jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān //
MBh, 9, 2, 30.1 bhīṣmaśca nihato yatra lokanāthaḥ pratāpavān /
MBh, 9, 2, 54.1 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān /
MBh, 9, 6, 1.2 etacchrutvā vaco rājño madrarājaḥ pratāpavān /
MBh, 9, 7, 19.1 tān samāśvāsya tu tadā madrarājaḥ pratāpavān /
MBh, 9, 7, 20.1 pratyudyāto raṇe pārthānmadrarājaḥ pratāpavān /
MBh, 9, 9, 1.2 tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān /
MBh, 9, 9, 29.1 avidhyat tāvasaṃbhrāntau mādrīputraḥ pratāpavān /
MBh, 9, 9, 36.2 pṛthak śarābhyāṃ cicheda kṛtahastaḥ pratāpavān //
MBh, 9, 9, 50.1 tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān /
MBh, 9, 12, 22.2 dvidhā cicheda samare kṛtahastaḥ pratāpavān //
MBh, 9, 12, 29.1 tato rājanmahābāhur bhīmasenaḥ pratāpavān /
MBh, 9, 12, 31.2 vṛtastān yodhayāmāsa madrarājaḥ pratāpavān //
MBh, 9, 13, 41.1 tasmiṃstu nihate vīre droṇaputraḥ pratāpavān /
MBh, 9, 21, 1.3 durutsaho babhau yuddhe yathā rudraḥ pratāpavān //
MBh, 9, 21, 11.1 tad apāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān /
MBh, 9, 21, 22.2 apovāha rathenājau sahadevaḥ pratāpavān //
MBh, 9, 22, 38.2 jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān //
MBh, 9, 25, 30.2 daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān /
MBh, 9, 27, 2.1 tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān /
MBh, 9, 27, 15.1 etasminn antare śūraḥ saubaleyaḥ pratāpavān /
MBh, 9, 27, 16.1 sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 9, 27, 29.1 tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān /
MBh, 9, 27, 33.1 tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān /
MBh, 9, 27, 42.1 tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān /
MBh, 9, 27, 54.1 tato bhūyo mahārāja sahadevaḥ pratāpavān /
MBh, 9, 32, 41.1 hato droṇaśca karṇaśca hataḥ śalyaḥ pratāpavān /
MBh, 9, 38, 33.1 tatrājagāma balavān balabhadraḥ pratāpavān //
MBh, 9, 39, 9.2 evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān //
MBh, 9, 39, 10.1 tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān /
MBh, 9, 39, 12.2 tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān //
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 44, 28.2 tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān //
MBh, 9, 44, 60.1 priyakaścaiva nandaśca gonandaśca pratāpavān /
MBh, 9, 46, 16.2 bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān /
MBh, 9, 47, 52.1 ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān /
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 9, 55, 32.1 hato droṇaśca karṇaśca tathā śalyaḥ pratāpavān /
MBh, 9, 57, 39.2 vegenābhyadravad rājan bhīmasenaḥ pratāpavān //
MBh, 9, 58, 3.1 tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān /
MBh, 9, 59, 26.1 ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān /
MBh, 9, 61, 37.2 sa ca prāyājjavenāśu vāsudevaḥ pratāpavān /
MBh, 10, 1, 53.2 pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān //
MBh, 10, 5, 28.2 evam uktvā mahārāja droṇaputraḥ pratāpavān /
MBh, 10, 7, 52.1 tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān /
MBh, 10, 8, 51.1 prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān /
MBh, 10, 13, 19.1 ityuktvā rājaśārdūla droṇaputraḥ pratāpavān /
MBh, 11, 23, 10.1 eṣa śailālayo rājā bhagadattaḥ pratāpavān /
MBh, 12, 3, 18.1 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān /
MBh, 12, 67, 25.1 sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān /
MBh, 12, 160, 77.1 ikṣvākuvaṃśajastasmāddhariṇāśvaḥ pratāpavān /
MBh, 12, 167, 2.1 tatra prajvālya nṛpate bakarājaṃ pratāpavān /
MBh, 12, 185, 24.2 ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān /
MBh, 12, 201, 28.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 12, 217, 32.1 dṛśyate hi kule jāto darśanīyaḥ pratāpavān /
MBh, 12, 226, 23.1 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān /
MBh, 12, 226, 33.1 nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān /
MBh, 12, 330, 39.1 kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān /
MBh, 12, 348, 15.1 doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān /
MBh, 13, 31, 26.1 tam uvāca mahābhāgo bharadvājaḥ pratāpavān /
MBh, 13, 41, 32.1 tacchrutvā sa munistuṣṭo vipulasya pratāpavān /
MBh, 13, 51, 21.2 nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān /
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 67, 24.1 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān /
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 91, 4.1 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān /
MBh, 13, 100, 3.1 saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān /
MBh, 13, 100, 24.2 iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 13, 151, 33.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 13, 151, 41.2 dhundhumāro dilīpaśca sagaraśca pratāpavān //
MBh, 14, 43, 10.1 diśām udīcī viprāṇāṃ somo rājā pratāpavān /
MBh, 14, 51, 40.1 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān /
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 57, 53.1 tataḥ sampūjito nāgaistatrottaṅkaḥ pratāpavān /
MBh, 14, 59, 27.1 tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 14, 60, 1.2 kathayann eva tu tadā vāsudevaḥ pratāpavān /
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 15, 9, 1.2 tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān /
MBh, 15, 42, 3.1 ityuktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān /
MBh, 15, 43, 6.2 ityuktavacane tasminnṛpe vyāsaḥ pratāpavān /
MBh, 16, 8, 15.1 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān /
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 16.1 varcā nāma mahātejāḥ somaputraḥ pratāpavān /
Rāmāyaṇa
Rām, Bā, 1, 11.1 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān /
Rām, Bā, 8, 11.1 etasminn eva kāle tu romapādaḥ pratāpavān /
Rām, Bā, 46, 15.1 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān /
Rām, Bā, 46, 16.1 kuśāśvasya mahātejāḥ somadattaḥ pratāpavān /
Rām, Bā, 69, 20.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Bā, 69, 20.2 bāṇasya tu mahātejā anaraṇyaḥ pratāpavān //
Rām, Bā, 70, 6.1 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān /
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Bā, 74, 10.1 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān /
Rām, Bā, 75, 21.1 tathā bruvati rāme tu jāmadagnye pratāpavān /
Rām, Ay, 50, 16.1 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 78, 10.1 tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān /
Rām, Ay, 102, 8.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ār, 3, 22.1 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān /
Rām, Ār, 29, 19.1 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān /
Rām, Ār, 46, 2.2 rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān //
Rām, Ār, 47, 1.1 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān /
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ki, 35, 15.1 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān /
Rām, Ki, 56, 5.1 babhūvarkṣarajā nāma vānarendraḥ pratāpavān /
Rām, Su, 16, 4.1 vibudhya tu yathākālaṃ rākṣasendraḥ pratāpavān /
Rām, Su, 33, 16.1 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān /
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Rām, Su, 45, 22.1 samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān /
Rām, Yu, 24, 9.1 dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān /
Rām, Yu, 35, 1.1 sa tasya gatim anvicchan rājaputraḥ pratāpavān /
Rām, Yu, 49, 9.2 saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān //
Rām, Yu, 58, 12.2 na vivyathe mahātejā vāliputraḥ pratāpavān //
Rām, Yu, 60, 21.2 juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān //
Rām, Yu, 72, 28.1 vibhīṣaṇena sahito rājaputraḥ pratāpavān /
Rām, Yu, 86, 16.1 taṃ samāsādya vegena vāliputraḥ pratāpavān /
Rām, Yu, 88, 19.2 vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān //
Rām, Yu, 116, 83.1 ājānulambibāhuś ca mahāskandhaḥ pratāpavān /
Rām, Utt, 9, 35.1 mātustad vacanaṃ śrutvā daśagrīvaḥ pratāpavān /
Rām, Utt, 22, 26.1 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān /
Rām, Utt, 28, 27.1 etasminn antare śūro daśagrīvaḥ pratāpavān /
Rām, Utt, 28, 41.1 etasminn antare kruddho daśagrīvaḥ pratāpavān /
Rām, Utt, 33, 19.1 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān /
Harivaṃśa
HV, 2, 38.2 upagamyābravīd etān rājā somaḥ pratāpavān //
HV, 5, 28.2 ādhirājye tadā rājā pṛthur vainyaḥ pratāpavān //
HV, 6, 15.1 sasyajātāni sarvāṇi pṛthur vainyaḥ pratāpavān /
HV, 6, 21.1 yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān /
HV, 6, 23.1 teṣām airāvato dogdhā dhṛtarāṣṭraḥ pratāpavān /
HV, 6, 44.2 ādirājo namaskāryaḥ pṛthur vainyaḥ pratāpavān //
HV, 10, 77.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān /
HV, 15, 32.1 jajñe satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān /
HV, 22, 33.1 sa jarāṃ pratijagrāha pituḥ pūruḥ pratāpavān /
HV, 23, 75.1 ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān /
HV, 24, 28.1 vatsāvate tv aputrāya vasudevaḥ pratāpavān /
HV, 26, 20.2 kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān //
Kūrmapurāṇa
KūPur, 1, 19, 12.2 sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān //
KūPur, 1, 20, 58.2 tasya putro 'bhavad vīro devānīkaḥ pratāpavān //
KūPur, 1, 21, 14.1 tasya putro 'bhavad viprā dharmanetraḥ pratāpavān /
KūPur, 1, 23, 31.2 athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān /
Liṅgapurāṇa
LiPur, 1, 12, 3.1 raktamālyāmbaradharo raktanetraḥ pratāpavān /
LiPur, 1, 61, 10.1 śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśārciḥ pratāpavān /
LiPur, 1, 65, 25.1 somavaṃśāgrajo dhīmānbhavabhaktaḥ pratāpavān /
LiPur, 1, 65, 47.1 gaṇaiśvaryamanuprāpto bhavabhaktaḥ pratāpavān /
LiPur, 1, 65, 106.1 utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān /
LiPur, 1, 66, 21.1 nābhāgastasya dāyādo bhavabhaktaḥ pratāpavān /
LiPur, 1, 66, 31.1 āsīt tvailaviliḥ śrīmānvṛddhaśarmā pratāpavān /
LiPur, 1, 66, 40.1 tasya putro'bhavad vīro devānīkaḥ pratāpavān /
LiPur, 1, 66, 47.2 ānartasyābhavat putro rocamānaḥ pratāpavān //
LiPur, 1, 66, 50.1 nābhāgādaṃbarīṣastu viṣṇubhaktaḥ pratāpavān /
LiPur, 1, 66, 55.2 ailaḥ purūravā nāma rudrabhaktaḥ pratāpavān /
LiPur, 1, 66, 66.2 yayātaye rathaṃ tasmai dadau śukraḥ pratāpavān //
LiPur, 1, 68, 6.2 āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān //
LiPur, 1, 68, 41.2 kunter vṛtastato jajñe raṇadhṛṣṭaḥ pratāpavān //
LiPur, 1, 69, 16.2 sātyakiryuyudhānastu śinernaptā pratāpavān //
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 1, 100, 4.2 gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān //
LiPur, 1, 100, 18.1 gharṣayāmāsa bhagavān vīrabhadraḥ pratāpavān /
LiPur, 1, 100, 38.2 nikṛtya karajāgreṇa vīrabhadraḥ pratāpavān //
LiPur, 2, 17, 2.1 kathaṃ śarīrī bhagavān kasmādrudraḥ pratāpavān /
LiPur, 2, 50, 4.1 tasya prasādād daityendro hiraṇyākṣaḥ pratāpavān /
Matsyapurāṇa
MPur, 9, 27.2 bharadvājastathā yogī viśvāmitraḥ pratāpavān //
MPur, 11, 44.1 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān /
MPur, 12, 22.1 ānartasyābhavatputro rocamānaḥ pratāpavān /
MPur, 12, 32.2 kapilāśvaśca vikhyāto dhaundhumāriḥ pratāpavān //
MPur, 12, 35.2 mucukundaśca vikhyātaḥ śatrujicca pratāpavān //
MPur, 12, 53.2 tasya putro'bhavadvīro devānīkaḥ pratāpavān //
MPur, 21, 16.2 tataḥ sa tasya putro 'bhūdbrahmadattaḥ pratāpavān //
MPur, 43, 10.2 āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān //
MPur, 44, 39.1 kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān /
MPur, 45, 23.1 satyavānyuyudhānastu śinernaptā pratāpavān /
MPur, 49, 70.3 atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān //
MPur, 49, 71.2 āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān //
MPur, 50, 33.1 jarāsaṃdhasya putrastu sahadevaḥ pratāpavān /
MPur, 68, 7.3 bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān //
MPur, 69, 12.1 kathānte bhīmasenena paripṛṣṭaḥ pratāpavān /
MPur, 135, 60.1 tato'suravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 63.1 tayāsuravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
Viṣṇupurāṇa
ViPur, 1, 13, 39.1 mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 47.1 mahatā rājarājyena pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 53.1 stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 21.1 stāvakāṃstānabhipretya pṛthurvainyaḥ pratāpavān /
Garuḍapurāṇa
GarPur, 1, 5, 38.1 kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
GarPur, 1, 87, 21.1 gaṇe caturdaśa surā vibhur indraḥ pratāpavān /
GarPur, 1, 87, 43.2 bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān //
Hitopadeśa
Hitop, 1, 188.13 kulācārajanācārair atiśuddhaḥ pratāpavān /
Rasaratnasamuccaya
RRS, 2, 55.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
Rasendracūḍāmaṇi
RCūM, 10, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
Skandapurāṇa
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 19, 17.1 munirapyāha tatrāsau viśvāmitraḥ pratāpavān /
Vetālapañcaviṃśatikā
VetPV, Intro, 10.1 prabhūtakāntitejasvī udyamī ca pratāpavan /
Ānandakanda
ĀK, 1, 22, 2.1 strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 52.1 tato gādheḥ suto jāto viśvāmitraḥ pratāpavān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 49.2 śikhaṇḍī nāma rājāsti kanyakubje pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 142, 7.1 hastyaśvarathasampanno dhanāḍhyo 'ti pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 155, 63.2 ujjayinyāṃ mahīpālaścāṇakyo 'bhūt pratāpavān //
SkPur (Rkh), Revākhaṇḍa, 218, 10.1 taṃ tadā cārjunaṃ dṛṣṭvā jamadagniḥ pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 218, 35.1 evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān /