Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 30, 10.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
Mahābhārata
MBh, 1, 80, 9.8 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 3, 2, 35.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 3, 37, 14.2 tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān //
MBh, 3, 106, 9.3 tyaktavān dustyajaṃ vīraṃ tanme brūhi tapodhana //
MBh, 3, 131, 7.1 śakyate dustyaje 'pyarthe cirarātrāya jīvitum /
MBh, 5, 162, 33.2 yotsyate pāṇḍavāṃstāta prāṇāṃstyaktvā sudustyajān //
MBh, 5, 182, 3.2 vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān //
MBh, 6, 90, 26.3 abhyadhāvan parīpsantaḥ prāṇāṃstyaktvā sudustyajān //
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 12, 149, 23.2 evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ //
MBh, 12, 149, 43.2 yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam //
MBh, 12, 152, 9.1 īrṣyāvegaśca balavānmithyāvegaśca dustyajaḥ /
MBh, 12, 168, 45.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 12, 268, 12.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 13, 7, 21.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 14, 42, 55.2 indriyāṇāṃ nirodhena sa tāṃstyajati dustyajān //
Rāmāyaṇa
Rām, Ār, 64, 2.2 rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 53.1 putri mā sma tyaja prāṇān dustyajān dharmasādhanān /
BKŚS, 18, 479.1 na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet /
BKŚS, 20, 401.2 rakṣatā sutyajān prāṇāṃs tyaktā yad dustyajā guṇāḥ //
Harṣacarita
Harṣacarita, 1, 69.1 sahajasnehapāśagranthibandhanāśca bāndhavabhūtā dustyajā janmabhūmayaḥ //
Kirātārjunīya
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Liṅgapurāṇa
LiPur, 1, 67, 20.2 yā dustyajā durmatibhir yānajīryati jīryataḥ //
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
Tantrākhyāyikā
TAkhy, 2, 306.1 prakṛtir dustyajeti //
Viṣṇupurāṇa
ViPur, 4, 10, 26.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 10, 1, 58.2 kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām //
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
Skandapurāṇa
SkPur, 22, 32.1 yastu japyeśvare prāṇānparityajati dustyajān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 126.1 śarīraṃ dustyajaṃ muktvā labhate gatimuttamām /
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 156, 10.2 upārjitā vinaśyeta bhrūṇahatyāpi dustyajā //