Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Rasārṇava
Skandapurāṇa
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 53.2 śatapattram ivārdhavakranāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe //
Carakasaṃhitā
Ca, Sū., 27, 41.2 haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ //
Mahābhārata
MBh, 1, 199, 45.2 haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ //
MBh, 2, 3, 32.2 haṃsakāraṇḍavayutāścakravākopaśobhitāḥ //
MBh, 3, 39, 18.1 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā /
MBh, 3, 150, 26.1 mattakāraṇḍavayutāṃ cakravākopaśobhitām /
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 155, 50.2 kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca /
MBh, 3, 161, 5.2 kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīr apaśyan //
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
Rāmāyaṇa
Rām, Ay, 24, 14.1 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ /
Rām, Ay, 95, 43.1 rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ /
Rām, Ār, 7, 14.2 kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca //
Rām, Ār, 10, 38.2 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ //
Rām, Ār, 14, 13.1 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Rām, Ki, 1, 28.2 haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā //
Rām, Ki, 1, 43.2 cakravākānucaritāṃ kāraṇḍavaniṣevitām //
Rām, Ki, 42, 21.2 haṃsakāraṇḍavākīrṇā apsarogaṇasevitā //
Rām, Su, 2, 12.1 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ /
Rām, Su, 7, 47.1 haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ /
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Saundarānanda
SaundĀ, 4, 23.1 tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam /
SaundĀ, 10, 38.2 vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni //
Amarakośa
AKośa, 2, 255.2 teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 51.2 haṃsasārasakādambabakakāraṇḍavaplavāḥ //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Kāmasūtra
KāSū, 2, 7, 8.1 pārāvataparabhṛtahārītaśukamadhukaradātyūhahaṃsakāraṇḍavalāvakavirutāni śītkṛtabhūyiṣṭhāni vikalpaśaḥ prayuñjīta //
Kūrmapurāṇa
KūPur, 1, 47, 54.2 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
KūPur, 2, 33, 11.1 bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 92, 15.1 kvacicca kekārutanāditaṃ śubhaṃ kvacicca kāraṇḍavanādanāditam /
Matsyapurāṇa
MPur, 161, 53.2 kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi //
MPur, 163, 86.1 kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam /
Suśrutasaṃhitā
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 8.1 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 64.2 haṃsakāraṇḍavakulair juṣṭāś cakrāhvasārasaiḥ //
BhāgPur, 4, 24, 21.2 haṃsasārasacakrāhvakāraṇḍavanikūjitam //
Rasārṇava
RArṇ, 2, 42.1 haṃsakāraṇḍavākīrṇe cakravākopaśobhite /
Skandapurāṇa
SkPur, 22, 16.2 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 5.0 kāraṇḍavaḥ kākavaktraḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 10.0 kākatuṇḍakaḥ śvetakāraṇḍavaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 7.1 kāraṇḍavacakorāṇāṃ piṅgalākurarasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 60.2 haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 28, 45.3 haṃsakāraṇḍavākīrṇā nalinyo hemapaṅkajāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 19.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /