Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kātyāyanasmṛti
Tantrākhyāyikā
Bhāratamañjarī
Hitopadeśa
Bhramarāṣṭaka

Aṣṭasāhasrikā
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vā vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
Mahābhārata
MBh, 5, 63, 1.3 utpathaṃ manyase mārgam anabhijña ivādhvagaḥ //
MBh, 13, 20, 62.2 viṣayeṣvanabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ //
MBh, 13, 110, 89.1 anabhijñaśca duḥkhānāṃ vimānavaram āsthitaḥ /
MBh, 13, 149, 6.2 anabhijñaśca sācivyaṃ gamitaḥ kena hetunā /
Rāmāyaṇa
Rām, Bā, 9, 3.2 anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca //
Saundarānanda
SaundĀ, 15, 26.1 anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat /
Kātyāyanasmṛti
KātySmṛ, 1, 944.1 anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ /
Tantrākhyāyikā
TAkhy, 1, 151.1 anabhijño 'pi bakaḥ kulīrakasandaṃśagrahasya maurkhyāt kulīrakasakāśācchiraśchedam avāptavān //
TAkhy, 1, 234.1 anabhijño 'ham aparicitatvāt //
TAkhy, 2, 346.1 ahaṃ tv anabhijñaḥ strīkṣīradoṣāt //
Bhāratamañjarī
BhāMañj, 13, 722.1 bhayānabhijño niścinto nidrāvān rogavarjitaḥ /
Hitopadeśa
Hitop, 2, 52.1 karaṭako brūte sakhe tvaṃ sevānabhijñaḥ /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 86.1 tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān /
Hitop, 3, 26.11 atha tayoktamanabhijño 'si /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //