Occurrences

Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Suśrutasaṃhitā
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Rasaprakāśasudhākara
RPSudh, 10, 11.2 gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //
RPSudh, 10, 18.1 gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /
Rasaratnasamuccaya
RRS, 10, 12.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RRS, 10, 14.1 dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
RRS, 10, 19.1 gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /
Rasendracūḍāmaṇi
RCūM, 5, 106.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RCūM, 5, 108.1 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /
RCūM, 5, 114.1 gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /
Ānandakanda
ĀK, 1, 26, 159.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 1.0 vajradrāvaṇopayogimūṣāmāha gāreti //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 3.0 bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 8.0 gāretyaparaparyāyāḥ //
RRSṬīkā zu RRS, 10, 11.2, 1.0 atha yogamūṣāmāha dagdhagāreti //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 21.2, 1.0 athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti //
Rasataraṅgiṇī
RTar, 3, 11.1 samair bhūnāgagārādyais tuṣādyaiścāpi nirmitā /