Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Kāvyālaṃkāra
Kāśikāvṛtti
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnākara
Toḍalatantra
Ānandakanda
Āyurvedadīpikā

Jaiminīyabrāhmaṇa
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 6.1 ām āśiṣo dohakāmā indravanto havāmahe /
MS, 1, 4, 5, 29.0 āmāśiṣo dohakāmāḥ //
Ṛgveda
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 8, 18, 11.1 yuyotā śarum asmad āṃ ādityāsa utāmatim /
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 46, 21.1 ā sa etu ya īvad āṃ adevaḥ pūrtam ādade /
ṚV, 8, 67, 11.1 parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 9, 12, 5.1 yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ /
ṚV, 9, 68, 6.2 tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 105, 4.1 sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan /
Kāvyālaṃkāra
KāvyAl, 6, 40.1 tṛtīyaikavacaḥ ṣaṣṭyām āmantaṃ ca vadet kvipi /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.13 purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ /
Garuḍapurāṇa
GarPur, 1, 7, 6.22 oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya namaḥ /
GarPur, 1, 12, 3.27 āṃ hṛdayāya namaḥ /
GarPur, 1, 12, 3.33 āṃ saṅkarṣaṇāya namaḥ /
GarPur, 1, 23, 11.1 oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
GarPur, 1, 26, 3.8 hrīṃ krīṃ hrīṃ āṃ ṅa ña ṇa name śikhāyai vaṣaṭ /
GarPur, 1, 32, 7.3 oṃ āṃ saṃkarṣaṇāya namaḥ /
GarPur, 1, 32, 17.2 oṃ āṃ hṛdayāya namaḥ /
GarPur, 1, 39, 8.2 oṃ āṃ hṛdayāya namaḥ /
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
Kālikāpurāṇa
KālPur, 55, 17.2 pūjayitvā tataḥ khaḍgam oṃ āṃ hrīṃ phaḍitimantrakaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 77.1 oṃ āṃ haṃ vāsaramāline svāhā /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 11.2 āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet //
Ānandakanda
ĀK, 1, 2, 152.7 kroṃ hrīṃ āṃ /
ĀK, 1, 2, 152.12 āṃ bījam /
ĀK, 1, 15, 97.2 oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //