Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 460.0 tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā samprasthitāḥ //
Divyāv, 2, 568.0 tataste paraṃ vismayamupagatā bhagavati cittam abhiprasādayāmāsuḥ //
Divyāv, 2, 577.0 tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti //
Divyāv, 2, 581.0 sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 6, 51.0 dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti //
Divyāv, 7, 39.0 tatastayā cittamabhiprasādya tasmin pātre dattam //
Divyāv, 7, 48.0 tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṣite devanikāye upapannā //
Divyāv, 7, 49.0 sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 8, 75.0 dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 6.0 adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //