Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 2.2 yujo yuktā abhi yat saṃvahanti /
AĀ, 2, 3, 8, 3.2 yujo yuktā abhi yat saṃvahanti /
Aitareyabrāhmaṇa
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaveda (Śaunaka)
AVŚ, 7, 26, 4.2 samūḍham asya pāṃsure //
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
Kauśikasūtra
KauśS, 3, 2, 18.0 samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati //
KauśS, 7, 2, 2.0 ninayanaṃ samuhya cāre sārūpavatsasyendrāya trir juhoti //
KauśS, 7, 2, 19.0 tardam avaśirasaṃ vadanāt keśena samuhyorvarāmadhye nikhanati //
Kāṭhakasaṃhitā
KS, 12, 1, 28.0 samuhyāgnaye 'vadyati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 4.2 samūḍham asya pāṃsure //
MS, 2, 3, 1, 27.0 atha yat punaḥ samuhyāgnaye samavadyati //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 7.4 tāṃ diśo 'nu vātaḥ samavahat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 15.2 samūḍham asya pāṃsure svāhā //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 5.0 pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 8.4 tāṃ ha sma vātaḥ saṃvahati /
Ṛgveda
ṚV, 1, 22, 17.2 samūḍham asya pāṃsure //
Mahābhārata
MBh, 1, 164, 5.3 kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ /
MBh, 3, 179, 17.2 tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam //
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 7, 22, 52.2 rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam //
MBh, 8, 19, 33.1 sīdamānāni cakrāṇi samūhus turagā bhṛśam /
MBh, 12, 315, 41.1 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ /
MBh, 12, 342, 6.1 samuhyamānāni niśamya loke niryātyamānāni ca sāttvikāni /
MBh, 13, 53, 6.1 yathāsthānaṃ tu tau sthitvā bhūyastaṃ saṃvavāhatuḥ /
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 53, 47.1 śrāntāvapi hi kṛcchreṇa ratham etaṃ samūhatuḥ /
Rāmāyaṇa
Rām, Bā, 66, 4.2 mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃcana //
Rām, Ay, 85, 51.1 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ /
Liṅgapurāṇa
LiPur, 1, 64, 52.2 āśramasthāś ca munayaḥ samūhurharṣasaṃtatim //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 73.2 samūhya tāni saṃgṛhya gaccha revāṃ dvijottama //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 17.0 samūḍhād ājyāni //
ŚāṅkhŚS, 16, 29, 12.0 catuṣṭomāt samūḍhāt trikakudaḥ śastram //