Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 10.2 māndhātṛrāmanahuṣapramukhā ca kulāvalī //
BhāMañj, 1, 15.2 kīrtimanto divaṃ prāpurmāndhātṛnahuṣopamāḥ //
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
BhāMañj, 5, 73.1 tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ /
BhāMañj, 5, 78.1 durmado 'sau mahākopo nahuṣo rājakuñjaraḥ /
BhāMañj, 5, 80.2 tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam //
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 13, 55.2 imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ //
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 13, 1496.2 vepamānāḥ svavṛttāntaṃ nahuṣāya nyavedayan //
BhāMañj, 13, 1498.1 kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim /
BhāMañj, 13, 1501.1 tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham /
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 13, 1629.1 puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat /
BhāMañj, 13, 1768.2 duḥṣyantarāmanahuṣālarkaśvetabhagīrathān //
BhāMañj, 18, 32.1 atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ /