Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 2, 10.2 pakvāśayagate doṣe virekārthaṃ prayojayet //
Ca, Sū., 2, 27.2 yamake madirāsiddhā pakvāśayarujāpahā //
Ca, Sū., 7, 8.1 pakvāśayaśiraḥśūlaṃ vātavarco'pravartanam /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 14, 9.1 āmāśayagate vāte kaphe pakvāśayāśrite /
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 7, 10.0 pañcadaśa koṣṭhāṅgāni tadyathā nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca vastiśca purīṣādhāraśca āmāśayaśca pakvāśayaśca uttaragudaṃ ca adharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapāvahanaṃ ceti //
Ca, Indr., 10, 17.1 pakvāśayasamutthānā yasya syāt parikartikā /
Ca, Indr., 10, 18.1 pakvāśayam adhiṣṭhāya hatvā saṃjñāṃ ca mārutaḥ /
Ca, Cik., 3, 172.1 sraṃsanaṃ trīnmalān bastirharet pakvāśayasthitān /
Ca, Cik., 3, 240.2 pakvāśayagate doṣe vakṣyante ye ca siddhiṣu //
Ca, Cik., 5, 7.1 pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo vā /
Ca, Cik., 5, 24.2 pakvāśayagate bastirubhayaṃ jaṭharāśraye //
Ca, Cik., 5, 34.1 pittaṃ vā pittagulmaṃ vā jñātvā pakvāśayasthitam /
Mahābhārata
MBh, 3, 203, 26.1 pakvāśayas tvadho nābhyā ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 12, 178, 14.1 pakvāśayastvadho nābher ūrdhvam āmāśayaḥ sthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 70.2 tathāmapakvāśayayor yathāpūrvaṃ vinirdiśet //
AHS, Sū., 7, 23.2 bindubhiś cācayo 'ṅgānāṃ pakvāśayagate punaḥ //
AHS, Sū., 12, 1.1 pakvāśayakaṭīsakthiśrotrāsthisparśanendriyam /
AHS, Sū., 12, 46.1 antaḥ koṣṭho mahāsrota āmapakvāśayāśrayaḥ /
AHS, Sū., 17, 13.2 āmāśayagate vāyau kaphe pakvāśayāśrite //
AHS, Sū., 18, 9.1 vidradhis timiraṃ kācaḥ syandaḥ pakvāśayavyathā /
AHS, Sū., 28, 34.2 pakvāśayagataṃ śalyaṃ virekeṇa vinirharet //
AHS, Śār., 3, 11.2 garbhāśayo 'ṣṭamaḥ strīṇāṃ pittapakvāśayāntare //
AHS, Śār., 3, 51.2 sthitā pakvāśayadvāri bhuktamārgārgaleva sā //
AHS, Nidānasthāna, 4, 28.1 pakvāśayād vā nābher vā pūrvavad yā pravartate /
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
AHS, Nidānasthāna, 14, 53.1 pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ /
AHS, Nidānasthāna, 15, 7.1 tatra pakvāśaye kruddhaḥ śūlānāhāntrakūjanam /
AHS, Nidānasthāna, 16, 28.1 kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān /
AHS, Cikitsitasthāna, 1, 116.2 doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate //
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 1, 117.2 sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān //
AHS, Cikitsitasthāna, 14, 4.2 pakvāśayagate vastirubhayaṃ jaṭharāśraye //
AHS, Cikitsitasthāna, 21, 83.1 snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ /
AHS, Kalpasiddhisthāna, 5, 18.1 pakvāśayasthite svinne nirūho dāśamūlikaḥ /
AHS, Utt., 26, 35.1 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet /
AHS, Utt., 26, 38.1 āmāśayasthe vamanaṃ hitaṃ pakvāśayāśrite /
AHS, Utt., 35, 14.1 pakvāśayagate todahidhmākāsāntrakūjanam /
AHS, Utt., 35, 35.2 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
Suśrutasaṃhitā
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 22, 9.2 pakvāśayādasādhyastu pulākodakasaṃnibhaḥ /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 27, 5.7 virecanaiḥ pakvāśayagatāni /
Su, Nid., 1, 23.2 pakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca //
Su, Nid., 1, 87.2 vegaiḥ pakvāśayaṃ yāti pratitūnīti sā smṛtā //
Su, Nid., 3, 21.1 pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ /
Su, Śār., 2, 53.1 malālpatvādayogācca vāyoḥ pakvāśayasya ca /
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 32.1 āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu /
Su, Śār., 5, 39.3 pittapakvāśayayor madhye garbhaśayyā yatra garbhastiṣṭhati //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 52.2 pakvāśayasthe deyaṃ ca virecanam asaṃśayam //
Su, Cik., 4, 5.1 pakvāśayagate cāpi deyaṃ snehavirecanam /
Su, Cik., 23, 6.3 pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ //
Su, Cik., 35, 24.1 pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ /
Su, Cik., 35, 25.1 pakvāśayādbastivīryaṃ khair dehamanusarpati /
Su, Cik., 35, 27.2 pakvāśayastho 'mbarago bhūmerarko rasāniva //
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 37, 90.1 pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam /
Su, Cik., 37, 94.1 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati /
Su, Ka., 1, 42.2 āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam //
Su, Ka., 2, 28.1 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī /
Su, Utt., 45, 5.2 āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet //
Su, Utt., 54, 6.2 āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃ punaḥ /
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Garuḍapurāṇa
GarPur, 1, 151, 11.1 pakvāśayācca nābhervā pūrvavatsā pravartate //
GarPur, 1, 165, 11.1 pakvāśaye purīṣotthā jāyante 'tho visarpiṇaḥ /
GarPur, 1, 167, 27.1 kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān /
GarPur, 1, 168, 17.2 gudaśroṇyāśrayo vāyuḥ pittaṃ pakvāśayasthitam //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 68.0 pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ //
Ānandakanda
ĀK, 1, 19, 188.2 pakvāśayamanuprāptamagninā pariśoṣitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 8, 1.2 purīṣādhānaṃ pakvāśayaḥ //