Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
Chāndogyopaniṣad
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
Arthaśāstra
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 1, 20, 8.1 krauñco viṣābhyāśe mādyati glāyati jīvaṃjīvakaḥ mriyate mattakokilaḥ cakorasyākṣiṇī virajyete //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Mahābhārata
MBh, 1, 1, 63.12 parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ /
MBh, 1, 1, 63.14 niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ /
MBh, 1, 20, 1.9 nyapatat turagābhyāśe nacirād iva śīghragā /
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 63, 17.2 abhyāśam āgatāṃścānyān khaḍgena nirakṛntata //
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 77, 4.3 aśokavanikābhyāśe devayānī samāgatā /
MBh, 1, 77, 10.2 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ //
MBh, 1, 98, 21.2 apaśyan majjanagataḥ srotasābhyāśam āgatam //
MBh, 1, 114, 11.13 śailābhyāśena gacchantyāstadā bharatasattama /
MBh, 1, 144, 11.1 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam /
MBh, 1, 178, 17.14 dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ /
MBh, 1, 178, 17.35 vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat /
MBh, 1, 178, 17.45 dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ /
MBh, 1, 179, 14.2 arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ /
MBh, 1, 188, 22.137 tam ānaya mamābhyāśaṃ surarājaṃ śucismite /
MBh, 1, 205, 10.1 rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ /
MBh, 1, 215, 11.126 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ /
MBh, 3, 58, 10.1 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ /
MBh, 3, 60, 20.1 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm /
MBh, 3, 145, 16.1 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam /
MBh, 3, 151, 2.1 kuberabhavanābhyāśe jātāṃ parvatanirjhare /
MBh, 3, 190, 21.1 atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat /
MBh, 3, 195, 9.2 uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ //
MBh, 3, 214, 1.4 jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā //
MBh, 3, 255, 13.1 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ /
MBh, 3, 264, 26.2 sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata //
MBh, 3, 264, 41.3 aśokavanikābhyāśe tāpasāśramasaṃnibhe //
MBh, 3, 272, 16.1 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ /
MBh, 4, 5, 8.7 samprāpya nagarābhyāśam avatārayad arjunaḥ //
MBh, 4, 32, 50.2 virāṭasya purābhyāśe dūtā jayam aghoṣayan //
MBh, 4, 51, 2.1 abhyāśe vājinastasthuḥ samārūḍhāḥ prahāribhiḥ /
MBh, 5, 92, 29.1 tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ /
MBh, 5, 104, 13.2 sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ //
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 110, 20.2 gāṅgeyasya rathābhyāśam upajagme mahābhaye //
MBh, 6, 111, 12.2 abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt //
MBh, 7, 57, 61.2 dadarśa tryambakābhyāśe vāsudevaniveditam //
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 72, 23.1 dhṛṣṭadyumnaśca samprekṣya droṇam abhyāśam āgatam /
MBh, 7, 88, 31.2 bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam //
MBh, 7, 95, 9.1 abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim /
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 9, 15, 10.2 raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ //
MBh, 9, 57, 33.1 tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ /
MBh, 10, 1, 1.3 upāstamayavelāyāṃ śibirābhyāśam āgatāḥ //
MBh, 12, 3, 6.2 dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat //
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 14, 83, 3.1 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ /
Rāmāyaṇa
Rām, Bā, 2, 9.1 tasyābhyāśe tu mithunaṃ carantam anapāyinam /
Rām, Ay, 5, 6.1 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ /
Rām, Ār, 40, 21.2 rāmāśramapadābhyāśe vicacāra yathāsukham //
Rām, Ki, 59, 12.1 tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ /
Rām, Yu, 47, 111.2 anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam //
Rām, Yu, 86, 21.1 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati /
Rām, Utt, 35, 29.2 pitur balācca bālyācca bhāskarābhyāśam āgataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 58.1 āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ /
Daśakumāracarita
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
DKCar, 2, 4, 33.0 śabaryā ca śmaśānābhyāśaṃ nītaḥ //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
Harivaṃśa
HV, 10, 2.2 viśvāmitrāśramābhyāśe māṃsaṃ tad avabandhata //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kāmasūtra
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
Liṅgapurāṇa
LiPur, 1, 85, 21.2 tasyābhyāśe tapastīvraṃ lokasṛṣṭisamutsukāḥ //
LiPur, 2, 3, 29.2 tasya rājñaḥ purābhyāśe harimitra iti śrutaḥ //
Matsyapurāṇa
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 31, 10.3 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ //
MPur, 45, 11.2 yadṛcchayā ca govindo bilasyābhyāśamāgamat //
MPur, 48, 58.1 tamuhyamānaṃ vegena srotaso'bhyāśamāgataḥ /
MPur, 70, 20.3 bhavatīnāṃ ca sarvāsāṃ nārado'bhyāśamāgataḥ //
MPur, 146, 6.1 tataste brahmaṇo'bhyāśaṃ jagmurbhayanipīḍitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 23.0 asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ //
Suśrutasaṃhitā
Su, Cik., 33, 21.4 pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate //
Tantrākhyāyikā
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
Viṣṇupurāṇa
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 5, 33, 13.2 yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 7.1 dṛṣṭvā svanilayābhyāśe lolākṣīr mṛṣṭakuṇḍalāḥ /
BhāgPur, 4, 9, 42.1 taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 29.2 tasya pādatalābhyāśe svarṇakeyūramaṇḍitām //