Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Śār., 4, 38.6 anuṣaktakāmam ajasram āhāravihāraparam anavasthitam amarṣaṇam asaṃcayaṃ śākunaṃ vidyāt /
Mahābhārata
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 178.2 bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam //
MBh, 1, 2, 208.2 tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ //
MBh, 1, 119, 38.104 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ /
MBh, 1, 181, 25.6 dharmarājaśca kauravyaṃ duryodhanam amarṣaṇam /
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 2, 43, 8.1 nāmarṣayat tatasteṣām avahāsam amarṣaṇaḥ /
MBh, 2, 45, 13.1 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ /
MBh, 2, 64, 4.2 tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ /
MBh, 2, 71, 33.1 athābravīt tato droṇo duryodhanam amarṣaṇam /
MBh, 2, 72, 29.1 tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ /
MBh, 3, 11, 18.2 tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 61, 51.1 gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ /
MBh, 3, 154, 53.2 vajrair iva mahāvegair ājaghnatur amarṣaṇau //
MBh, 3, 159, 9.1 adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ /
MBh, 3, 195, 6.1 sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ /
MBh, 3, 228, 9.1 dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ /
MBh, 3, 231, 21.1 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam /
MBh, 3, 239, 1.2 prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 254, 18.1 sa eṣa śūro nityam amarṣaṇaś ca dhīmān prājñaḥ sahadevaḥ patir me /
MBh, 4, 1, 24.17 matsyarājāntike tāta vīryapūrṇo 'tyamarṣaṇaḥ /
MBh, 4, 31, 21.1 anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau /
MBh, 4, 32, 22.2 divyam astraṃ vikurvāṇāstrigartān pratyamarṣaṇāḥ //
MBh, 4, 52, 26.1 tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 5, 31, 12.1 atho suyodhanaṃ brūyā rājaputram amarṣaṇam /
MBh, 5, 46, 9.1 kururājaṃ puraskṛtya duryodhanam amarṣaṇam /
MBh, 5, 50, 2.2 kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ //
MBh, 5, 50, 5.1 amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ /
MBh, 5, 50, 14.2 saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam //
MBh, 5, 60, 1.2 pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 73, 13.2 hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam //
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 81, 3.1 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam /
MBh, 5, 89, 33.1 evam uktvā mahābāhur duryodhanam amarṣaṇam /
MBh, 5, 92, 48.2 ekāsane mahātmānau niṣīdatur amarṣaṇau //
MBh, 5, 122, 5.1 tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam /
MBh, 5, 123, 1.2 tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam /
MBh, 5, 123, 18.2 duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam //
MBh, 5, 126, 21.1 evaṃ bruvati dāśārhe duryodhanam amarṣaṇam /
MBh, 5, 127, 16.1 śāsanād dhṛtarāṣṭrasya duryodhanam amarṣaṇam /
MBh, 5, 128, 40.2 duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam //
MBh, 5, 133, 1.3 mama mātastvakaruṇe vairaprajñe hyamarṣaṇe //
MBh, 5, 145, 7.3 kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam /
MBh, 5, 149, 44.2 yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam //
MBh, 5, 151, 12.2 tvayyayuktānyabhāṣanta mūḍhā mūḍham amarṣaṇam //
MBh, 6, 41, 94.2 na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ //
MBh, 6, 43, 36.1 bāhlīkastu tato rājan dhṛṣṭaketum amarṣaṇam /
MBh, 6, 43, 51.1 virathāvasiyuddhāya samīyatur amarṣaṇau /
MBh, 6, 43, 66.1 irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam /
MBh, 6, 49, 8.2 śaraiḥ pracchādayāmāsa dhṛṣṭadyumnam amarṣaṇam //
MBh, 6, 50, 71.1 tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam /
MBh, 6, 54, 15.1 bhīmasenastu saṃkruddho duryodhanam amarṣaṇam /
MBh, 6, 58, 22.2 mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ //
MBh, 6, 59, 23.2 bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ //
MBh, 6, 68, 4.1 putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam /
MBh, 6, 75, 18.2 āropayad rathaṃ rājan duryodhanam amarṣaṇam //
MBh, 6, 97, 33.2 āsasāda raṇe bhīṣmaṃ putraprepsur amarṣaṇaḥ //
MBh, 6, 107, 31.1 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam /
MBh, 6, 112, 6.2 daśabhir bharataśreṣṭha duryodhanam amarṣaṇam //
MBh, 7, 8, 30.1 amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā /
MBh, 7, 44, 17.1 śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ /
MBh, 7, 64, 12.1 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam /
MBh, 7, 67, 53.1 jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam /
MBh, 7, 70, 40.1 duḥśāsanastvavasthāpya svam anīkam amarṣaṇaḥ /
MBh, 7, 83, 4.2 vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam //
MBh, 7, 83, 15.2 vivyādha prahasan rājan rākṣasendram amarṣaṇam //
MBh, 7, 101, 33.1 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ /
MBh, 7, 104, 10.1 vyākṣipan balavaccāpam atimātram amarṣaṇaḥ /
MBh, 7, 106, 39.1 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ /
MBh, 7, 152, 45.2 yathāsannam upādāya nijaghnatur amarṣaṇau //
MBh, 7, 164, 123.2 vyaśātayacca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ //
MBh, 7, 169, 43.1 tam āpatantaṃ sahasā mahābalam amarṣaṇam /
MBh, 7, 171, 46.2 viṃśatyā punar āhatya nānārūpair amarṣaṇam /
MBh, 7, 171, 47.1 so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ /
MBh, 8, 5, 90.1 aneyaś cābhimānena bālabuddhir amarṣaṇaḥ /
MBh, 8, 40, 22.1 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ /
MBh, 8, 42, 28.1 evam uktvā mahārāja senāpatir amarṣaṇaḥ /
MBh, 8, 43, 18.2 yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ //
MBh, 8, 44, 27.1 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ /
MBh, 8, 46, 48.1 amarṣaṇaṃ nikṛtisamīraṇeritaṃ hṛdi śritaṃ jvalanam imaṃ sadā mama /
MBh, 8, 52, 22.1 adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 8, 52, 29.1 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam /
MBh, 9, 29, 31.2 ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 55, 42.2 bhūyaḥ saṃharṣayāṃcakrur duryodhanam amarṣaṇam //
MBh, 9, 59, 37.1 bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ /
MBh, 10, 12, 6.1 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ /
MBh, 11, 17, 9.1 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam /
MBh, 11, 18, 25.1 na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam /
MBh, 11, 18, 28.1 atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ /
MBh, 11, 26, 36.1 karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam /
MBh, 12, 16, 1.2 arjunasya vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ /
MBh, 12, 30, 27.1 tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau /
MBh, 12, 171, 7.1 tayoḥ samprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ /
MBh, 12, 221, 32.1 amarṣaṇā na cānyonyaṃ spṛhayanti kadācana /
MBh, 13, 17, 51.1 amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ /
MBh, 15, 4, 5.2 saṃśrave dhṛtarāṣṭrasya gāndhāryāścāpyamarṣaṇaḥ //
Rāmāyaṇa
Rām, Ay, 23, 7.1 vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam /
Rām, Ār, 35, 16.1 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam /
Rām, Ār, 49, 2.2 rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ //
Rām, Ki, 11, 28.1 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ /
Rām, Ki, 15, 1.2 śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ //
Rām, Yu, 18, 12.2 praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ //
Rām, Yu, 21, 8.2 pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ //
Rām, Yu, 103, 13.2 tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Agnipurāṇa
AgniPur, 13, 26.2 kṛṣṇo dūto 'bravīd gatvā duryodhanamamarṣaṇam //
Daśakumāracarita
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
Liṅgapurāṇa
LiPur, 1, 21, 70.1 namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca /
LiPur, 1, 65, 76.1 amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ /
Matsyapurāṇa
MPur, 150, 127.1 tataḥ khaḍgena ca śiraśchettumaicchadamarṣaṇaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 91.1 amarṣaṇo 'navasthāyī śākunaṃ kāyalakṣaṇam /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 26, 22.2 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ //