Occurrences

Atharvaveda (Paippalāda)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyopaniṣad
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mukundamālā
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhramarāṣṭaka
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 1, 3.1  amba suhūtale atho hai sāmanantame /
AVP, 10, 1, 1.1  amba tejane dheno lambanastani /
Chāndogyopaniṣad
ChU, 4, 10, 2.4 tasmai hāprocyaiva pravāsāṃcakre //
Jaiminīyabrāhmaṇa
JB, 1, 123, 7.0 tenainān o vu vā ity avāco 'vāghnan //
JB, 1, 123, 8.0 utso devo hirā o hā vu vā iti bhūmispṛśa evākurvan //
JB, 1, 123, 8.0 utso devo hirā hā o vu vā iti bhūmispṛśa evākurvan //
JB, 1, 133, 18.0 ho vā vai bṛhad o vā hā rathantaram //
JB, 1, 133, 18.0 ho vā hā vai bṛhad o vā rathantaram //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
Taittirīyopaniṣad
TU, 3, 10, 5.9 hā3vu hā3vu hā3vu //
TU, 3, 10, 5.9 hā3vu hā3vu hā3vu //
TU, 3, 10, 5.9 hā3vu hā3vu hā3vu //
Mahābhārata
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 116, 22.32  rājan kasya nau hitvā gacchasi tridaśālayam /
MBh, 1, 116, 22.33  rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai /
MBh, 1, 116, 22.50  vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe /
MBh, 1, 116, 22.50 hā vinaṣṭāḥ sma tāteti vināthā bhavāmahe /
MBh, 1, 119, 38.51  heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram /
MBh, 1, 125, 2.1  vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 125, 2.1 hā vīra kururājeti bhīmeti ca nardatām /
MBh, 1, 137, 16.2  yudhiṣṭhira kauravya hā bhīma iti cāpare /
MBh, 1, 137, 16.2 hā yudhiṣṭhira kauravya bhīma iti cāpare /
MBh, 1, 137, 16.3  phālguneti cāpyanye hā yamāviti cāpare /
MBh, 1, 137, 16.3 hā phālguneti cāpyanye yamāviti cāpare /
MBh, 1, 137, 16.16  yudhiṣṭhira hā bhīma hā dhanaṃjaya hā yamau /
MBh, 1, 137, 16.16 hā yudhiṣṭhira bhīma hā dhanaṃjaya hā yamau /
MBh, 1, 137, 16.16 hā yudhiṣṭhira hā bhīma dhanaṃjaya hā yamau /
MBh, 1, 137, 16.16 hā yudhiṣṭhira hā bhīma hā dhanaṃjaya yamau /
MBh, 1, 137, 16.17  pṛthe saha putraistvam ekarātreṇa svargatā /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hetyāsīd api caivātra nādaḥ /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 2, 71, 23.1  hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam /
MBh, 2, 71, 23.1 hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam /
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ rājann iti duḥkhitāḥ //
MBh, 3, 13, 80.1  hatāsmi kuto nv adya bhavecchāntir ihānalāt /
MBh, 3, 24, 8.2  nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 24, 8.2 hā nātha dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 51, 4.1 na naktaṃ na divā śete heti vadatī muhuḥ /
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 54, 27.1 tato heti sahasā śabdo mukto narādhipaiḥ /
MBh, 3, 54, 27.1 tato hā heti sahasā śabdo mukto narādhipaiḥ /
MBh, 3, 60, 3.1  nātha hā mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 3, 60, 3.1 hā nātha mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 3, 60, 3.1 hā nātha hā mahārāja svāmin kiṃ jahāsi mām /
MBh, 3, 60, 3.2  hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 18.2  hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 60, 18.2 hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 60, 22.1  nātha mām iha vane grasyamānām anāthavat /
MBh, 3, 61, 18.1  vīra nanu nāmāham iṣṭā kila tavānagha /
MBh, 3, 128, 3.1  hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ /
MBh, 3, 188, 84.1  tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 188, 84.1 hā tāta sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1  tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 262, 22.2  sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 282, 9.2  putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 3, 282, 9.2 hā putra sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 5, 13, 21.2  śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 6, 114, 82.1  heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 114, 82.1 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 115, 9.1  heti tumulaḥ śabdo bhūtānāṃ samapadyata /
MBh, 6, 115, 9.1 hā heti tumulaḥ śabdo bhūtānāṃ samapadyata /
MBh, 7, 1, 42.2  karṇa iti cākrandan kālo 'yam iti cābruvan //
MBh, 7, 25, 22.2  hā vinihato bhīmaḥ kuñjareṇeti māriṣa //
MBh, 7, 25, 22.2 hā vinihato bhīmaḥ kuñjareṇeti māriṣa //
MBh, 7, 31, 23.2  tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi //
MBh, 7, 31, 23.2 hā tāta putra sakhe kvāsi tiṣṭha kva dhāvasi //
MBh, 7, 31, 49.2 kuravaḥ karṇa karṇeti heti ca vicukruśuḥ //
MBh, 7, 31, 49.2 kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ //
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hetyuccukruśur janāḥ //
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 50, 41.1  putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 51, 16.3  putra iti niḥśvasya vyathito nyapatad bhuvi //
MBh, 7, 55, 2.1  putra mama mandāyāḥ kathaṃ saṃyugam etya ha /
MBh, 7, 55, 16.1  vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 81, 44.2  heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata //
MBh, 7, 81, 44.2 hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata //
MBh, 7, 98, 44.1 tato heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 98, 44.1 tato hā heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve heti ca samantataḥ //
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve hā heti ca samantataḥ //
MBh, 8, 1, 28.2  kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 8, 5, 9.1 vidhvastātmā śvasan dīno hety uktvā suduḥkhitaḥ /
MBh, 8, 5, 9.1 vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ /
MBh, 8, 30, 18.1  hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 18.1 hā hate hatety eva svāmibhartṛhateti ca /
MBh, 8, 68, 32.2  karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 8, 68, 32.2 hā karṇa karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te karṇa hā karṇa iti bruvāṇāḥ /
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa karṇa iti bruvāṇāḥ /
MBh, 9, 1, 5.1  karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ /
MBh, 9, 1, 5.1 hā karṇa karṇa iti śocamānaḥ punaḥ punaḥ /
MBh, 9, 1, 16.1 ruroda ca naravyāghra rājann iti duḥkhitaḥ /
MBh, 9, 1, 18.2 praruroda bhṛśodvigno rājann iti sasvaram //
MBh, 11, 11, 21.2  hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ //
MBh, 11, 11, 21.2 hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ //
MBh, 11, 17, 3.2  hā putreti śokārtā vilalāpākulendriyā //
MBh, 11, 17, 3.2 hā putreti śokārtā vilalāpākulendriyā //
MBh, 15, 21, 6.2 vilapyoccair mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 46, 16.2  tāta dharmarājeti samākrandanmahābhaye //
Rāmāyaṇa
Rām, Ay, 31, 16.2  hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 31, 16.2 hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 35, 28.1  rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti sīte lakṣmaṇeti ca /
Rām, Ay, 37, 25.2 uccaiḥ svareṇa cukrośa rāghava jahāsi mām //
Rām, Ay, 43, 5.1  nṛśaṃsādya kaikeyī pāpā pāpānubandhinī /
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya rāmeti ca cukruśuḥ //
Rām, Ay, 53, 24.1  rāma rāmānuja hā hā vaidehi tapasvini /
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā vaidehi tapasvini /
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā vaidehi tapasvini /
Rām, Ay, 57, 18.2  heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 58, 56.1  rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 58, 56.1 hā rāghava mahābāho mamāyāsanāśana /
Rām, Ay, 59, 10.2  nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 60, 14.2  mṛto 'yam iti jñātvā striyas tāḥ paryadevayan //
Rām, Ay, 66, 29.2 rāmeti rājā vilapan sīte lakṣmaṇeti ca /
Rām, Ār, 20, 4.2  nātheti vinardantī sarpavad veṣṭase kṣitau //
Rām, Ār, 42, 14.2 sadṛśaṃ rāghavasyaiva sīte lakṣmaṇeti ca //
Rām, Ār, 42, 18.1  sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 47, 23.1  lakṣmaṇa mahābāho gurucittaprasādaka /
Rām, Ār, 55, 8.2  lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 57, 7.1 āryeṇeva parikruṣṭaṃ sīte lakṣmaṇeti ca /
Rām, Ār, 58, 31.2  lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 58, 32.1  priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre sīteti punaḥ punaḥ /
Rām, Ār, 59, 27.2  priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ki, 6, 15.2  priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Su, 11, 14.1  rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 23, 11.1  rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar lakṣmaṇeti ca /
Rām, Su, 23, 11.2  śvaśru mama kausalye hā sumitreti bhāvini //
Rām, Su, 23, 11.2 hā śvaśru mama kausalye sumitreti bhāvini //
Rām, Su, 26, 8.1  rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa hā sumitre rāma mātaḥ saha me jananyā /
Rām, Su, 26, 11.1  rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho pūrṇacandrapratimānavaktra /
Rām, Su, 34, 43.2 bahuśo priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Yu, 5, 7.2  nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 23, 8.1  hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 56, 6.1  vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 80, 6.1  rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 98, 4.1 āryaputreti vādinyo nātheti ca sarvaśaḥ /
Rām, Utt, 24, 9.1  kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā /
Rām, Utt, 29, 21.2  hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //
Saundarānanda
SaundĀ, 11, 50.1  caitraratha hā vāpi hā mandākini hā priye /
SaundĀ, 11, 50.1 hā caitraratha vāpi hā mandākini hā priye /
SaundĀ, 11, 50.1 hā caitraratha hā vāpi mandākini hā priye /
SaundĀ, 11, 50.1 hā caitraratha hā vāpi hā mandākini priye /
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Agnipurāṇa
AgniPur, 6, 40.2 kathāmuktvātha rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hatāsmīti cābravīt //
AgniPur, 7, 16.2 mriyamāṇo mṛgaḥ prāha sīte lakṣmaṇeti ca //
Bhallaṭaśataka
BhallŚ, 1, 29.2 yathāphalarddhisvārohā mātaḥ kvāgaman drumāḥ //
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 17.2  devi hāryaputreti vyāharantau parasparam //
BKŚS, 5, 17.2 hā devi hāryaputreti vyāharantau parasparam //
BKŚS, 5, 46.1 tadavasthām imāṃ dṛṣṭvā devīti vadann aham /
BKŚS, 5, 53.2 kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam //
BKŚS, 10, 226.1  heti hasitenoccair gūhamānā viṣaṇṇatām /
BKŚS, 10, 226.1 hā heti hasitenoccair gūhamānā viṣaṇṇatām /
BKŚS, 12, 10.1 tato heti vikruśya samūrchāḥ kṣaṇam āsmahe /
BKŚS, 12, 10.1 tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe /
BKŚS, 14, 65.2  sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 115.2 apaśyam aryaputraṃ ca kvāsīti pravādinam //
BKŚS, 17, 126.2  kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 18, 136.2 sa evāmīlayad dṛṣṭiṃ kiṃ dṛṣṭam iti bruvan //
BKŚS, 18, 148.2  kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 256.1 kṣaṇaṃ viśramya tatrāhaṃ kiṃ vṛttam iti bruvan /
BKŚS, 18, 394.1 āsīc ca mama kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 18, 396.1  mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ /
BKŚS, 18, 467.2 majjatāṃ dhvāntajambāle me me heti ca dhvaniḥ //
BKŚS, 18, 467.2 majjatāṃ dhvāntajambāle me me hā heti ca dhvaniḥ //
BKŚS, 18, 679.1 abhāṣata ca tāta hā mamāmbā priyātmajā /
BKŚS, 18, 679.1 abhāṣata ca hā tāta mamāmbā priyātmajā /
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
BKŚS, 20, 216.2 asnigdhasmitayā hā kim etad iti bhāṣitam //
BKŚS, 20, 216.2 asnigdhasmitayā hā kim etad iti bhāṣitam //
BKŚS, 20, 294.2  śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 21, 86.2  daivaṃ khalam ityādi lapan nīcair vinirgataḥ //
BKŚS, 22, 107.1  hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 24, 60.2  hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 60.2 hā kim idam ity uktvā pustanyastā ivābhavan //
Daśakumāracarita
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
Divyāvadāna
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā devasabhā hā sudarśana iti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā sudarśana iti //
Kūrmapurāṇa
KūPur, 1, 15, 133.1  heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 2, 31, 102.2  hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 37, 59.2  kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
KūPur, 2, 37, 62.2 mahānidhiṃ samāsādya bhavadbhirupekṣitam //
KūPur, 2, 37, 63.2 tamāsādyākṣayanidhiṃ bhavadbhirupekṣitam //
KūPur, 2, 37, 65.2 tamāsādya nidhiṃ brāhma bhavadbhirvṛthākṛtam //
Liṅgapurāṇa
LiPur, 1, 30, 10.2  rudra rudra rudreti lalāpa munipuṅgavaḥ //
LiPur, 1, 43, 11.2  putra putra putreti papāta ca samantataḥ //
LiPur, 1, 64, 5.1  putra putra putreti krandamāno muhurmuhuḥ /
LiPur, 1, 64, 25.1  putra putra putreti papāta ca suduḥkhitaḥ /
LiPur, 1, 64, 57.1  vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 81.1  rudra rudra rudreti ruroda nipapāta ca /
Matsyapurāṇa
MPur, 21, 32.1  vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ /
Tantrākhyāyikā
TAkhy, 2, 355.1  kaṣṭam //
Viṣṇupurāṇa
ViPur, 5, 7, 21.1  hā kvāsāviti jano gopīnām ativihvalaḥ /
ViPur, 5, 7, 21.1 hā kvāsāviti jano gopīnām ativihvalaḥ /
Śatakatraya
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
Bhāratamañjarī
BhāMañj, 1, 1150.2  kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 6, 15.2 kimanyadrājamahiṣī mahī na bhaviṣyati //
BhāMañj, 7, 235.2 pariṣvajasva putra kva yāto 'si vihāya mām //
BhāMañj, 7, 253.1  putra nayanānanda mandirāmṛtadīdhite /
BhāMañj, 13, 1186.1  putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1791.1  putra tripurārātiśiṣyasya kṣatriyadviṣaḥ /
BhāMañj, 14, 160.2 nādo babhūva gagane heti tridivaukasām //
BhāMañj, 14, 160.2 nādo babhūva gagane hā heti tridivaukasām //
Garuḍapurāṇa
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha sīte lakṣmaṇeti ca /
Gītagovinda
GītGov, 4, 18.2 sā api tvadviraheṇa hanta hariṇīrūpāyate katham kandarpaḥ api yamāyate viracayan śārdūlavikrīḍitam //
Hitopadeśa
Hitop, 0, 24.1  hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Hitop, 0, 24.1 hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Kathāsaritsāgara
KSS, 2, 1, 53.1  priye pūrṇakāmā sā jātā pāpā tilottamā /
KSS, 2, 2, 94.1  kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 2, 4, 182.2  hāhaṃ patitāsmīti sā cakranda ca bibhyatī //
KSS, 2, 4, 182.2 hā hāhaṃ patitāsmīti sā cakranda ca bibhyatī //
KSS, 3, 1, 33.2  hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 1, 33.2 hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 2, 14.2  hā vasantakayutā devī dagdhetyaghoṣyata //
KSS, 3, 2, 14.2 hā vasantakayutā devī dagdhetyaghoṣyata //
KSS, 3, 4, 170.1  tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
KSS, 3, 4, 170.1 hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
KSS, 3, 4, 244.2 niragādatha bhadre hā bhadre iti sa bruvan //
KSS, 3, 4, 244.2 niragādatha hā bhadre bhadre iti sa bruvan //
KSS, 3, 4, 247.2 tatra tatra sa bhadre iti pratyuttaraṃ dadau //
KSS, 3, 6, 211.1  putreti ca cakranda nindan bhāryāṃ sahātmanā /
KSS, 4, 2, 178.2 nivartayantaṃ jananīṃ putreti virāviṇīm //
KSS, 4, 2, 227.1  dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā /
KSS, 5, 2, 110.1 tatpitā so 'pi govindasvāmī putra hā guṇin /
KSS, 5, 2, 110.2  hā vijayadatteti muktākrandastato yayau //
KSS, 5, 2, 110.2 hā vijayadatteti muktākrandastato yayau //
KSS, 6, 1, 171.2  kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
Kālikāpurāṇa
KālPur, 56, 30.1  pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 63.2 tadā parāśaraḥ prāha hā lokasya kā gatiḥ //
KṛṣiPar, 1, 63.2 tadā parāśaraḥ prāha hā lokasya kā gatiḥ //
Mukundamālā
MukMā, 1, 22.2  naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
Rasaratnasamuccaya
RRS, 7, 36.2  raso naṣṭamityuktvā sevetānyatra taṃ rasam //
Rasaratnākara
RRĀ, Ras.kh., 8, 106.2 ha he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
Ānandakanda
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
Āryāsaptaśatī
Āsapt, 2, 656.2  gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Śukasaptati
Śusa, 16, 2.14 so 'pi ca bahiḥ sthito priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hanta hanta nalinīṃ gaja ujjahāra //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.1  cora iti cukrośa sā prabuddhā satī tadā /
Haṃsadūta
Haṃsadūta, 1, 98.2 tathedānīṃ dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum //
Kokilasaṃdeśa
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato niśīthe niśīthe /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 9.1  hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 10.1  hatā putra putreti karuṇaṃ kurarī yathā /
SkPur (Rkh), Revākhaṇḍa, 111, 10.2 sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 10.2 sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 30.1 tvaramāṇaḥ pariśrānto hato 'haṃ durātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 61.1  bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 43.1 punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1  bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 209, 75.1  bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /