Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śāktavijñāna
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasārṇavakalpa
Sātvatatantra

Mahābhārata
MBh, 1, 189, 46.31 pañcāyatanasaṃjñaśca pañcamūrtiḥ sadāśivaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 195.2 vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro 'si //
KūPur, 2, 36, 22.1 vindhyapāde prapaśyanti devadevaṃ sadāśivam /
Liṅgapurāṇa
LiPur, 1, 3, 38.1 sadāśivo bhavo viṣṇurbrahmā sarvātmako yataḥ /
LiPur, 1, 8, 101.1 maheśvaraṃ hṛdi dhyāyennābhipadme sadāśivam /
LiPur, 1, 8, 108.2 nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum //
LiPur, 1, 16, 8.2 namo brahmādhipataye śivaṃ me 'stu sadāśiva //
LiPur, 1, 17, 90.1 aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam /
LiPur, 1, 30, 19.1 tataḥ sadāśivaḥ svayaṃ dvijaṃ nihantumāgatam /
LiPur, 1, 43, 18.1 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam /
LiPur, 1, 71, 108.2 viśvarūpaṃ virūpākṣaṃ sadāśivam anāmayam //
LiPur, 1, 72, 141.1 sadāśivāya śāntāya maheśāya pinākine /
LiPur, 1, 73, 5.1 tasmātsadā pūjanīyo liṅgamūrtiḥ sadāśivaḥ /
LiPur, 1, 74, 20.1 rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ /
LiPur, 1, 77, 105.2 sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 1, 98, 49.1 samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ /
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 27.1 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ /
LiPur, 2, 6, 33.2 vāsudevaratirnāsti yatra nāsti sadāśivaḥ //
LiPur, 2, 16, 28.2 sadāśiveśvarādyāni tattvāni śivatattvataḥ //
LiPur, 2, 18, 42.1 brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam /
LiPur, 2, 19, 5.3 prāha gaṃbhīrayā vācā maṇḍalasthaḥ sadāśivaḥ //
LiPur, 2, 19, 31.2 smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam //
LiPur, 2, 20, 4.1 evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam /
LiPur, 2, 20, 25.2 gururmānyo guruḥ pūjyo gurureva sadāśivaḥ //
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 21, 18.2 mantrairetairmahābhūtavigrahaṃ ca sadāśivam //
LiPur, 2, 21, 30.1 sadāśivaṃ smareddevaṃ tattvatrayasamanvitam /
LiPur, 2, 21, 50.1 homayed aṅgamantreṇa śāntyatītaṃ sadāśivam /
LiPur, 2, 21, 77.2 na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam //
LiPur, 2, 23, 6.2 hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam //
LiPur, 2, 23, 16.2 oṃ śivāya sadāśivāya pāśupatāstrāya apratihatāya phaṭphaṭ //
LiPur, 2, 23, 26.2 pañcabrahmāṅgasambhūtaṃ śivamūrtiṃ sadāśivam //
LiPur, 2, 23, 31.2 liṅge ca pūjayeddevaṃ sthaṇḍile vā sadāśivam //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 4.1 sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 46, 4.0 tasmāt sadāśivopadeśān nityo duḥkhāntaḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
Garuḍapurāṇa
GarPur, 1, 20, 10.2 harakṣamalavarayū binduyuktaḥ sadāśivaḥ //
GarPur, 1, 20, 11.1 oṃ hrāṃ sadāśivāya namaḥ /
GarPur, 1, 22, 12.2 astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ //
GarPur, 1, 23, 34.1 māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ /
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 23, 57.1 icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
GarPur, 1, 24, 5.1 sadāśivamahāpretapadmāsanam athāpi vā /
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
Mātṛkābhedatantra
MBhT, 7, 26.1 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
Rasamañjarī
RMañj, 4, 26.2 sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //
Rasaratnākara
RRĀ, R.kh., 1, 13.1 vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /
Rasendracintāmaṇi
RCint, 1, 34.2 mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ //
Rasārṇava
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
RArṇ, 12, 83.0 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
RArṇ, 12, 87.1 bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /
RArṇ, 15, 82.0 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
Rājanighaṇṭu
RājNigh, 2, 21.1 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, 6, 51.0 sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 209.1 sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ /
TĀ, 1, 211.2 dharāsadāśivāntena tena tena śivībhavet //
TĀ, 6, 42.2 anāśritaṃ yato māyā kalāvidye sadāśivaḥ //
TĀ, 6, 43.2 anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ //
TĀ, 6, 161.1 sadāśivaḥ svakālānte bindvardhendunirodhikāḥ /
TĀ, 7, 43.2 nityodaye mahātattve udayasthe sadāśive //
TĀ, 8, 366.1 tasminsadāśivo devastasya savyāpasavyayoḥ /
TĀ, 8, 405.2 yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane //
TĀ, 8, 424.1 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
TĀ, 8, 451.1 vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca /
TĀ, 9, 4.1 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
TĀ, 16, 104.1 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
TĀ, 17, 75.2 evaṃ krameṇa saṃśuddhe sadāśivapade 'pyalam //
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 16.1 kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam /
ToḍalT, Prathamaḥ paṭalaḥ, 23.1 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 24.2 śavarūpo mahādeva mṛtadehaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.2 yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 29.1 viśuddhākhye vasennityā sākinī ca sadāśivaḥ /
Ānandakanda
ĀK, 1, 2, 159.2 īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam //
ĀK, 1, 2, 217.2 bhasmīkṛto rudrarūpī baddhaḥ sūtaḥ sadāśivaḥ //
ĀK, 1, 2, 240.2 pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ //
ĀK, 1, 5, 1.2 sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
ĀK, 1, 6, 54.2 sadāśivatvaṃ ca dadetpārado drutijāritaḥ //
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
ĀK, 1, 7, 76.2 palaiḥ pañcadaśair eti sadāśivapadaṃ param //
ĀK, 1, 7, 182.2 īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ //
ĀK, 1, 10, 134.2 sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
ĀK, 1, 15, 16.1 varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
ĀK, 1, 20, 40.2 brahmā viṣṇuśca rudraśca maheśvarasadāśivau //
ĀK, 1, 20, 154.1 sadāśivādidaivaṃ ca brahmarandhragataṃ sadā /
ĀK, 1, 23, 313.2 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
ĀK, 1, 23, 316.2 bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ //
ĀK, 1, 24, 71.2 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
ĀK, 2, 9, 16.2 pañcabhūtātmakaḥ sūtastiṣṭhate ca sadāśivaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 4.0 sadāśivādikṣityantaviśvasargādilīlayā //
ŚSūtraV zu ŚSūtra, 1, 14.1, 4.0 tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 2.0 yadā yogī tadā tasya sadāśivapadaspṛśaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 3.0 īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 4.0 sadāśivādikṣityantajagannāṭyaṃ prakāśayet //
Śāktavijñāna
ŚāktaVij, 1, 15.1 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
Dhanurveda
DhanV, 1, 227.0 iti śrīmatsadāśivaprokto dhanurvedaḥ samāptaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 2.1 tatas tasyāpi bhagavān āvirāsīt sadāśivaḥ /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
GokPurS, 11, 66.2 samudraṃ prāviśac chīghram athovāca sadāśivaḥ //
Haribhaktivilāsa
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasārṇavakalpa
RAK, 1, 274.2 bhavetsūryasamaṃ tejaḥ sa bhavettu sadāśivaḥ //
Sātvatatantra
SātT, 3, 36.2 avatārisvarūpaṃ me varṇayasva sadāśiva /
SātT, 4, 3.1 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva /
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /