Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Gītagovinda
Haṃsadūta
Kokilasaṃdeśa

Avadānaśataka
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 23, 1.4 sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati /
Mahābhārata
MBh, 1, 122, 13.7 tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan /
Rāmāyaṇa
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 47, 2.2 yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi //
Rām, Ay, 58, 6.2 utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam //
Rām, Ay, 65, 25.2 sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure //
Rām, Ār, 12, 2.2 vyaktam utkaṇṭhate cāpi maithilī janakātmajā //
Saundarānanda
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
Daśakumāracarita
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
Matsyapurāṇa
MPur, 154, 65.1 virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā /
MPur, 154, 407.1 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ /
MPur, 158, 27.2 virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām //
Meghadūta
Megh, Uttarameghaḥ, 42.1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena /
Tantrākhyāyikā
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
Viṣṇupurāṇa
ViPur, 5, 21, 2.1 uvāca cāmba bhostāta cirādutkaṇṭhitena me /
Bhāratamañjarī
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 1, 1193.2 utkaṇṭhitaṃ mama manastatsaṃgamasudhārase //
BhāMañj, 1, 1292.2 vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe //
BhāMañj, 7, 226.1 divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ /
Gītagovinda
GītGov, 2, 33.2 sukham utkaṇṭhitagopavadhūkathitam vitanotu salīlam //
Haṃsadūta
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Kokilasaṃdeśa
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /