Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Rasaratnasamuccaya
Ānandakanda
Āyurvedadīpikā
Kaiyadevanighaṇṭu

Carakasaṃhitā
Ca, Sū., 26, 19.2 yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca, Sū., 26, 21.1 yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 14.2 rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ //
AHS, Sū., 5, 57.1 satiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru /
AHS, Sū., 23, 10.2 añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ //
AHS, Nidānasthāna, 1, 14.1 tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ /
AHS, Nidānasthāna, 2, 8.2 hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe //
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Garuḍapurāṇa
GarPur, 1, 146, 15.1 tiktoṣaṇakaṣāyāmlarūkṣāpramitayojanaiḥ /
Rasaratnasamuccaya
RRS, 11, 51.1 trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
Ānandakanda
ĀK, 1, 15, 601.1 tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā /
ĀK, 1, 19, 176.1 tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 21.1, 3.0 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 42.1 kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /