Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 48, 87.3 tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 77.1 naitayā sadṛśī kācittriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 67, 26.1 prahārair vajrasadṛśaiḥ kopena ghaṭikātrayam /
SkPur (Rkh), Revākhaṇḍa, 67, 75.2 na tasyāḥ sadṛśī kanyā trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 103, 10.2 na tvayā sadṛśī nārī trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 103, 26.2 na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 27.1 tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham /
SkPur (Rkh), Revākhaṇḍa, 142, 82.2 tena te sadṛśāḥ syur vai devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 143, 12.2 tenaiva sadṛśāḥ sarve devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 156, 1.3 śuklatīrthena sadṛśamupamānena gīyate //
SkPur (Rkh), Revākhaṇḍa, 169, 17.2 aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi //
SkPur (Rkh), Revākhaṇḍa, 178, 25.1 na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam /
SkPur (Rkh), Revākhaṇḍa, 180, 70.2 daśāśvamedhasadṛśaṃ bhavet tannātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 3.3 sāvitratejaḥsadṛśī sāvitrī tena cocyate //
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /