Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
MBh, 6, 48, 57.2 balinau samare śūrāvanyonyasadṛśāvubhau //
MBh, 6, 106, 28.2 ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata //
MBh, 7, 76, 24.2 rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe //
MBh, 8, 63, 19.2 ubhau ca sadṛśau yuddhe śambarāmararājayoḥ //
MBh, 9, 54, 25.2 sadṛśau tau mahārāja madhukaiṭabhayor yudhi //
MBh, 12, 1, 41.2 kuntyā hi sadṛśau pādau karṇasyeti matir mama //
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 18, 2, 7.2 yanmātuḥ sadṛśau pādau tasyāham amitaujasaḥ //
Rāmāyaṇa
Rām, Bā, 47, 5.2 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ //
Rām, Bā, 49, 21.1 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ /
Rām, Ki, 3, 10.2 anyonyasadṛśau vīrau devalokād ivāgatau //
Rām, Ki, 12, 30.2 tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam //
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Matsyapurāṇa
MPur, 159, 4.2 sambhūtāvarkasadṛśau viśāle śarakānane //
Suśrutasaṃhitā
Su, Cik., 29, 25.1 sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau /
Tantrākhyāyikā
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
Bhāgavatapurāṇa
BhāgPur, 11, 11, 6.1 suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe /
Garuḍapurāṇa
GarPur, 1, 65, 4.2 mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā //
Kathāsaritsāgara
KSS, 5, 2, 75.1 jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /