Occurrences

Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sūryaśatakaṭīkā
Āyurvedadīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 33.0 yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet //
MS, 1, 8, 4, 34.0 sarve ha sadṛśā bhavanti //
MS, 2, 2, 11, 27.0 indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 5.1 paśupateḥ paśavo virūpāḥ sadṛśā uta /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
Buddhacarita
BCar, 11, 9.1 kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
Carakasaṃhitā
Ca, Sū., 27, 18.2 śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ //
Ca, Śār., 1, 46.1 na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ /
Ca, Śār., 1, 48.2 bhuñjate sadṛśāḥ prāptaṃ yairātmā nopadiśyate //
Ca, Śār., 1, 93.2 hetubhiḥ sadṛśā nityaṃ jāyante dehadhātavaḥ //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Lalitavistara
LalVis, 4, 10.2 māyāmarīcisadṛśā vidyutphenopamā capalāḥ //
LalVis, 12, 101.2 ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā //
Mahābhārata
MBh, 1, 176, 13.6 krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ /
MBh, 3, 197, 22.3 brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api //
MBh, 5, 49, 29.1 yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 22, 50.2 aśvāḥ śaśāṅkasadṛśāścandradevam udāvahan //
MBh, 7, 33, 4.2 raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ //
MBh, 9, 8, 25.2 patantastatra tatraiva chinnābhrasadṛśā raṇe //
MBh, 12, 90, 21.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 94, 36.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 108, 30.1 jātyā ca sadṛśāḥ sarve kulena sadṛśāstathā /
MBh, 12, 108, 30.1 jātyā ca sadṛśāḥ sarve kulena sadṛśāstathā /
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 201, 4.2 vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṃbhuvā //
MBh, 12, 271, 52.2 niḥśeṣāṇāṃ tat padaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ //
MBh, 12, 308, 41.2 māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ //
MBh, 13, 142, 8.2 bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate //
Manusmṛti
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 9, 182.2 bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ /
Rāmāyaṇa
Rām, Yu, 18, 15.1 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ /
Rām, Yu, 28, 21.2 sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 43.2 vaṭaprarohasadṛśā guñjāvidrumasaṃnibhāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 270.2 citram āryakaniṣṭhasya yūyaṃ susadṛśā iti //
Divyāvadāna
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 602.1 kāmāśca lavaṇodakasadṛśāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 351.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
Kūrmapurāṇa
KūPur, 2, 43, 37.1 manaḥśilābhās tvanye ca kapotasadṛśāḥ pare /
Laṅkāvatārasūtra
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 153.22 tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante /
LAS, 2, 154.22 jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 5, 11.2 brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ //
LiPur, 1, 48, 27.2 sanakaś ca sanandaś ca sadṛśāś ca sahasraśaḥ //
LiPur, 1, 69, 65.1 kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ /
Matsyapurāṇa
MPur, 32, 13.3 varcasā rūpataścaiva dṛśyante sadṛśāstava //
Suśrutasaṃhitā
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Bhāratamañjarī
BhāMañj, 1, 1107.1 rājan ananyasadṛśāḥ pratāpānuguṇā guṇāḥ /
Garuḍapurāṇa
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 70, 21.2 śrīpūrṇakāśca sadṛśā vijātayaḥ padmarāgāṇām //
GarPur, 1, 72, 14.2 kathitā vijātaya ime sadṛśā maṇinendranīlena //
GarPur, 1, 156, 44.1 vaṭaprarohasadṛśāḥ guñjāvidrumasannibhāḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, V.kh., 19, 16.3 nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //
Rasādhyāya
RAdhy, 1, 305.1 catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /
RAdhy, 1, 392.1 kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
Rasārṇava
RArṇ, 2, 22.1 daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 4.0 prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 18.0 hetubhiḥ sadṛśā iti samahetoḥ samāḥ tathā viṣamahetośca viṣamāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 70.1 kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /
BhPr, 6, 8, 73.2 pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 82.2 tena te sadṛśāḥ syur vai devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 143, 12.2 tenaiva sadṛśāḥ sarve devadevena cakriṇā //